________________
Shri Mahavir Jain Aradhana Kendra
२२
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्स्यायनभाष्यं
र्थ्यम्, साध्यसाधयुक्त उदाहरणे स्याल्यादिद्रव्यमुत्पत्तिधर्मकमनित्य' दृष्टम् तथा शब्द उत्पत्तिधर्मक इति साध्यस्य शब्दस्योत्पत्तिधर्म्मकत्वम्पसंह्रियते, साध्यवैधर्म्ययुक्ते पुनरुदाहरणे व्यात्मादिद्रव्यमनुत्पत्ति क नित्य दृष्टं न च तथा शब्द इति अनुत्पत्तिधकत्वस्योपसंहारप्रतिषेधेनोत्पत्तिधकत्वमुपसंप्रियते
तदिदमुपसंहार तमुदाहरणद्वैताद्भवति उपसंयतेऽनेनेति चोपसंहारो वेदितव्य इति । द्विविधस्य पुनर्हेतो द्विविधस्य चोदाहरणस्योपसंहारते च समानम् ॥
हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ ३८ ॥
सम्यक्ते वैधयक्ति वा यथोदाहरणमुपसंहियते तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्दः इति निगमनम् निगम्यन्तेऽनेनेनि प्रतिज्ञा हैतूदाहरणोपनया एकत्रेति निगमनम् निगम्यन्ते समर्थ्यन्ते सम्बध्यन्त े, तत्व साधम्यक्ते तावद्ध तौ वाक्यमनित्यः शब्दः इति प्रतिज्ञा, उत्पत्तिधर्मकत्वादिति हेतुः । उत्पत्तिधर्मकं स्याल्यादिद्रव्यमनित्यमित्युदाहरणम्, तथावोत्पत्तिधर्मकः शब्द इत्युपनयः तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम्, वैधम्यक्तेऽपि अनित्यः शब्द, उत्पत्तिधर्मकत्यात्, अनुत्यत्तिधर्मकमात्मादिद्रव्यं नित्यं दृटम्, न च तथाऽनुत्पत्तिधर्मकः शब्दः तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति, अवयवसमुदाये च वाक्ये सम्भय इतरेतराभिसम्बन्धात् प्रमाणान्यर्थं साधयन्तोति, सम्भवस्तावच्छ्रब्दविषया प्रतिज्ञा श्राप्तोपदेशस्य प्रत्यक्षानुमानाभ्यां प्रतिसन्धानादन्यषेश्च स्वातन्त्र्यानुपपत्तेः अनुमाने हेतुः उदाहरणे संदृश्यप्रतिपत्तेः, तत्रोदाहरणं भाष्ये व्याख्यातम् प्रत्यक्षविषयमुदाहरणम् दृष्टेनादृष्टसिद्धेः । उपमानमुपनयः तथेत्युपसंहारात् न च तथेत्युपमानधर्मप्रतिषेधे विपरीतधर्मेापसंहारसिद्धेः सर्वेषामेकार्थप्रतिपत्तौ सामर्थ्य प्रदर्शनं निगमनमिति । इतरे - तराभिसम्बन्वेऽप्यसत्यां प्रतिज्ञायामनाश्रया हेत्वादयो न प्रवर्त्तेरन्, प्रति हेतौ कस्य साधनभावः प्रदर्श्यते उदाहरणे साध्ये च कस्योप
"
,
For Private And Personal
ܟ
-