________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये १ श्राह्निकम् ।
२१
शब्द इति, इहोत्तरन्नग्रहणेन ग्टह्यत इति कस्मात् पृथगधर्म वचनात् । तस्य धर्मस्तवमस्तस्य भावस्तधर्मभाव: स यस्मिन् दृष्टान्ते वर्तते स दृष्टान्तः साध्यसाधात् तद्धर्मभावी भवति स चोदाहरणमिष्यते तत्र यदुत्य यते तदुत्पत्तिधर्म कम् तच्च भूत्वा न भवति आत्मानं जहाति निरुध्यत इत्यनित्यम् । एवमुत्पत्तिमकत्वं साधनमनित्यत्वं माध्य संऽयमेकस्मिन् वयोधर्मयोः साध्यसाधनभावः साधाद्यवस्थित उपलभ्यते तं दृष्टान्ते उपलभमानः शब्देऽप्यनुमिनोति शब्दोऽभ्युत्पत्तिधर्मकत्वाद. नित्यः स्थाल्यादिवदित्युदायिते तेन धर्मयोः साध्यसाधनभाव इन्युदाहरणम् ॥
तविपर्ययाहा विपरीतम् ॥ ३७॥ दृष्टान्त उदाहरणमिति प्रकृतं साध्यवैधम्मात् तद्धर्मभावी दृष्टान्न उदाहरणमिति अनित्य शब्द उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्माकं नित्यमात्मादि सोऽयमात्मादि दृष्टान्तः साध्यवैधादनुत्पत्तिधर्मकत्वादतवर्मभावी योऽसौ साध्यस्य धर्मोऽनित्यत्वं स तस्मिन् भवतीति । अनात्मादौ दृष्टान्ते उत्पत्तिधर्म कत्वस्याभावाद नित्यत्वं न भवतीति उपलभमानः शब्दे विपर्ययमनुमिनोति एत्पत्तिधर्मकत्वस्य भावाद नित्यः शब्द इति माधोकस्य हेतोः साध्यसाधर्म्यात् तवर्मभावी दृष्टान्त उदाहरणम् वैधमोक्लस्य हेतोः साध्यवैधम्मदितवर्म भावी दृष्टान्त उदाहरणम् पूर्वस्मिन् दृष्टान्ने यौ तौ धौं साध्यसाधन भतौ पश्यति माध्येऽपि तयोः साध्यसाधनभावमनु मिनोति उत्तरस्मिन् दृष्टान्ते ययो धम्मयोरेकस्याभावादितरस्थाभाव पश्यति तयोरेकस्वाभावादितरस्याभावं साध्ये अनुमिनो. नीति, तदेत वेत्वाभासेषु न मन्भवतीत्य हेतवो हेत्वाभासाः तदिदं हेलूदाहरणयोः सामर्थ्य म्परमसूक्ष्म दुःखबोधं पण्डितैरुपवेदनोयमिति ॥
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः ॥ ३८॥
उदाहरणापेक्ष उदाहरणतन्त्रः उदाहरणवशः, वशः साम
For Private And Personal