________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये १ आह्निकम् ।
१७
समानजातीयमसमानजातीयञ्चालेकम् तस्याने कस्य धर्मोपपत्ते विशेषस्योभयथा दृष्ट त्वात् ससानजातीयेभ्योऽसमानजातीयेभ्यश्चार्था विशेष्यन्ते। गन्धवत्वात् पृथिवी अवादिभ्यो विशिष्यते गुण कर्मभ्यश्च, अस्ति च शब्द विभागजत्वं विशेषः, तस्मिन् द्रव्यं गुणः कर्म वेति सन्देहः विशेषस्योभयथा दृष्टत्वात् किं द्रव्यस्य सतो गुणकर्मम्यो विशेष आहोखिहुणस्य मत इति अथ कम्मणः सत इति विशेषापेक्षा अन्य तमस्य व्यवस्थापकं धर्मनोपलभे इति बद्धिरिति । विपतिपत्तेरिति व्याहतमेकार्थदर्शनं विप्रतिपत्तिः । । व्याघातो विरोधोऽसहभाव इति अस्त्यात्मेत्ये क दर्शनम् नास्त्यात्मेत्य परम्, न च सद्भावासद्भावौ स हैकत्र सम्भवतः, न चान्यतरसार धको हेतुरुपलभ्यते तत्र तत्वानवधारणं संशय इति | उपलब्धाव्यवस्था त: खल्बघि सच्चोद कमुपलभ्यते तडागादिष मरीचिप वाविद्यमानमुद कमिति ततः कचिदुपलभ्यमाने तत्त्व व्यवस्था पकस्य प्रमाणसानुपलब्धेः किं सटु पलभ्य ते अथासदिति संशयो भवति । अनुपलब्धव्यवस्थात: सञ्च नोपलभ्यते मलकीलकोद कादि, असच्चानुत्पन्न विरुद्धं या, ततः कचिदनुपलभ्यमाने संशयः किं सन्नोपलभ्यते उतासदिति संशयो भवति विशेषापेक्षा पर्ववत्, पूर्वः समानोऽनेकञ्च धर्मो ज्ञेयस्थः, उपलब्धानुपलब्धी पुनटिस्थे, एतावता विशघेण पुनर्वचनम्, समानधर्माधिगमात् समानधर्मोप पत्ते विशेषस्मृत्य पेक्षो विरु दूति, स्थानवता लक्षणवचनमिति समानम्॥
यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनम् ॥२४॥ ___ यमर्थ माप्तव्यं हातम्यं वाऽध्यवसाय तदापिहानोपायमनुतिति प्रयोजन नहेदितव्यम्, प्रवृत्ति हेतुत्वा-दिममर्थ माश्यामि हास्यामि वेति व्यवसायोऽर्थ म्याधिकार:, एवं व्यवसायमानोऽर्थोऽधिक्रियत इति ॥
लौकिकपरोक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ॥ २५ ॥
लोकसाम्यमनतीता लौकिका नैसर्गिक बैनयिक बद्यतिशयम प्राप्ता
For Private And Personal