________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५ अध्याये १ पाङ्गिकम्। २८३ शब्दोऽपि रूपवान् स्यात् तथा च विवक्षितविपरीतसाधनाविशेषविरुजो हे ततद्देश नाभासाचेयम् एवं श्रावणशब्दसाधर्म्यातहतकत्वाइटोऽपि श्रावणः सादविशेषात् वस्तुतस्तु घटे श्रावणत्वापादनेऽर्थान्नरमत उकलक्षणे दृष्टान्न पदं माध्यपदच न देयम् अपकर्षसमायान्तु धर्म विकल्पः धर्मस्य सहचरितधर्मस्य विकल्पोऽसत्व ततः अपकर्षः साध्य साधन न्य तरयाभावमसञ्जनं तथा च पक्षदृष्टान्नान्यतरमिन् व्याप्तिमपुर खत्व सहचरितधर्माभावेन हेतमाध्यान्यतराभाव प्रसञ्जनमपकर्षममा यथाशब्दोऽनित्यः कृतकवादित्यत्र यद्यनित्य सहचरितघटधर्मात् कृतकत्वादनित्यः शब्दस्तदा कतकत्वानित्यत्वसहचरितघटधर्मरूपवत्त्वव्याहत्त्या शब्दे कतकत्वस्थानित्यत्वस्य च व्यात्तिः स्यात् वाद्येऽसिविदेशमा हितीये बाधदेशना एवं शब्दे कतकत्वसहचरिनश्रावणत्वस्य संयोगादावनित्यत्वकतकत्वसहचरितगुणत्वस्य च व्या वृत्त्या घोऽनित्यत्वं शतकत्वञ्चव्यावर्ते तेति दृष्टान्ने साध्यसाधनवैकल्पदेशनाभासाऽपोयं यत्त वार्तिके शब्दोनीरूप इति घटोऽपि नीरूमः स्थादित्यपकर्ष इति तदरुत् घटे नीरूपत्वापादनस्यार्थान्तरत्वात् याचार्यखरसोऽप्येवं यस वधर्म्य समाया अवैवान्तर्भावः स्यादिति तन्न उपधेयसङ्करेऽप्युणधेरसकरात् वयं समायान्तु साध्यः सियभाववान् मन्दिग्धमाध्य कादिर्वा तस्य धर्मः सन्दिग्धसाध्यकादित्तितस्तस्य विव ल्यात. वात् दृष्टान्ने वर्ण्यत्वस्य सन्दिग्धसाध्यव. त्वस्थापादनं वर्ण्यसमा तदयमर्थ: पचत्तिहेहि गमकः पक्षश्च सन्दिग्धसाध्यकस्तथा च सन्दिग्धसाध्यकत्तिई तस्त्वया दृष्टान्नेऽपि खो कार्यः तथा च दृष्टान्नसापि सन्दिग्धसायकत्वासप क्षत्तित्वानिश्यादसाधारणो हेतुस्तद्देशनाभासा चेयं हेतुः सन्दिग्धसाध्यकत्तिर्यदि न दृष्टान्त तदा गमक हेत्वभावात् साधनविल्योदृष्टान्तः स्यादिति भावः अवर्थसमाय न्त दृष्टान्ने सिद्धसाध्य के यो धर्मों हेतस्तस्य रत्व त् पक्षे शब्दादावसन्दिग्धसाध्य कत्वापादनमवर्यसमा दृष्टान्ने हेतोर्यादृशत्वं तादृशो हेवरेव गमक इत्यभिमानेन एवमायादनं दृष्टाने यो हेतुः सिद्धसाध्यकत्तिः स चेन्न पक्षे तदागमाहेत्वभावात् स्वरूपासिद्धिः स्यादतसादृशो हेतरवश्यं पक्षत्वाभिमते ख काथैः तथा च मन्दिग्ध साध्य क त्वलक्षण पक्ष त्वाभावादात्रयासिद्धिः असिद्धिदेशना
For Private And Personal