________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूत्रहत्तौ।
भासा चेयं विकल्पसमायान्त पने दृष्टान्ने च योधर्मस्तस्य विकलोविरुवः कल्पो व्यभिचारित्वम् उपलक्षणं चैतत् अन्यत्तिधर्मस्यापि बोध्य व्यभि. चारोऽपि हे तोर्धमान्तरं प्रति धर्मान्तरस्य साध्य प्रति धर्मान्तरस्य धर्मानरं प्रति वा तथा च कस्यचिद्धर्मस्य कचिद्य भिचारदर्थ नेन धर्मत्वाविशेषात् प्रवत हेतोः प्रातसाध्य प्रति व्य भिचारापादनं विकल्पसमा यथा शब्दोऽनित्यः कृतकवादित्यत्र कतकत्वस्य गुरुत्वव्यभिचारदर्शनाइ रुत्वस्थानित्य त्यव्यभिचारदर्शनादनित्यत्वस्य भूतत्व व्यभिचारदर्शनाड्वर्मत्वाविशेधात् कृतकत्वमम्यनित्यत्व व्यभिचरेदित्यनै कान्निकदेशनाभासा चेयं पक्षदृष्टान्नादेः प्रकृतसाध्यतुल्यतापादनं साध्यसमा तलायमाशयः एतत्प्रयोमसाध्यदैवान मितिविषयत्व तथा च पक्षादेरन मितिविषयत्वात् साध्यवदेतत्प्रयोगसाध्यत्वम् अत: साध्यसमा तथा हि पक्षादेः पूर्व सिद्ध त्वे एतत् प्रयोगसाध्यत्वाभावानानुमितिविषयत्व पूर्वमसिङ्गत्वे पक्षादेरज्ञानादाश्रया सियादयस्त देशनाभासा चेय मूत्वार्थस्तु उभयसाध्यत्वात् उभयं पक्ष. दृष्टान्नौ त हो हे त्वादिः तत्साध्यत्व तदधीना नुमितिविषय त्वं साध्य स्ये व पक्षादेरपीति तुल्यतापादन मिति लिङ्गोपहितभानमते लिङ्गस्याभ्यनु मितिविषयत्वात् साध्यसमत्वं हेतोच साध्यत्वे हेलमान्दष्टान्तोऽपि साध्य इन्याशयः ॥ ४ ॥
एतासामस दुत्तरत्वे वीजमाह | किञ्चित् माधात् साधर्म्यविशेषात् व्याप्तिसहितात् उपसंहारसिद्धेः साध्यसिई: वैधादेतविपरीता व्याप्तिमिर मे क्षात् साधर्म्यमातीत् भवता कृतः पतिधे धो न सम्भवत त्यर्थः अन्यथा प्रमेयत्व रूपःसाधक साधर्म्यात् तद्दूषणमयसम्यक् स्यादिति भावः तथा चायं क्रमः अनित्यत्वव्याप्यात् कृतकत्वात शन्देऽनित्य त्वमुपसंहरामो नत कृतकत्वं रूपस्यापि व्याश्य येन ततो रूपमा थापादनीयं शब्दे एवं अनिव्यत्वं न रूपव्य प्य येन रूपाभावाद नित्यत्व भावः शब्दे स्थात् एवं वर्ण्यसऽपि किञ्चितसाधात् व्याप्यता व छ दकापछि बातोः साध्य सिद्धिः तादृश हे तुमत्त्वञ्च दृष्टान्नताप्रयोजकं न तु पक्षे याव हिशेषणावच्छिद्रो हेदस्ताबदवच्छिन्न के तमत्त्व अन्यथा त्वयाऽपि दूषणोयो दृष्टाती कर्तव्यः सोऽपि न स्यात् एवमवराट समेऽपि व्याप्यतावच्छेदकावच्छूि •
For Private And Personal