SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir २६२ न्यायसूत्रवृत्तौ । प्रवृत्तहेतुना तदभावापादनं वैधर्म्यसमा तत्व साधर्म्यसमा यथा शब्दोऽनित्यः कृतकत्वाङ्घटवत् ब्यतिरेकेण वा व्योमवदित्युपसंहृते नैतदेवं यद्य नित्यघटसाधर्म्यान्नित्याकाशवेधयद्दाऽनित्यः स्यानित्याकाशसाधर्म्यादमूर्त्तत्वान्नित्यः स्याद्दिशेषो वा वक्तव्यः वैधवसमा यथा शब्दोऽनित्यः कृतकत्वाइटवत् आकाशव ेति स्थापनायाम् नित्यघट वैधर्म्यादमूर्त्तत्वान्नित्यः स्याद्विशेषो वा वक्तव्य दूति का सामयत्वमात्रं वैधर्म्यत्वमात्र वा गमकतौपयिकमित्यभिमानात् सत्प्रतिपचदेशनाभासे चेमे अनेकान्तिकदेशनाभासेति वार्त्तिके स्वनैकान्तिकपदं योगात्मप्रतिपचपरं एकान्ततः वात् ॥ २ ॥ साध्यसाधकत्वाभा अनयोरसदुत्तरत्वे वीजमाह । गोत्वात् गोसिद्धिव्यवहार इति सम्प्रदायः वयन्तु गोत्वाह्नवेतरासमवेतत्वे सति गोसमवेतात्मास्नादितः एतेन व्याप्तिपचधर्मत्वे दर्शिते गोर्गोत्वस्य तादात्म्येन गोरेव वा सिजिया तथैव कृतकत्वादपि व्याप्तिपचधतासहितादनित्यत्वसिद्धिर्नतु व्याप्तिपचधवारहितात् साधर्म्यमावात् तथा सति यदूषकसाधयनेयत्वादितस्ववचनमप्यदूषकं स्यादित्ययं विशेषः ॥ ३ ॥ इति सत्प्रतिपक्षदेशनाभासामकरणम् ॥ ५८ ॥ | वर्ण्यमादिः • क्रमप्राप्त जातिषटकं निरूपयति । उत्कर्षेण सम उत्कर्षसम एवमनकर्षसमोऽपि वर्ण्य साध्येति भावप्रधानो निर्देशः वर्ण्यत्यादिना समो विद्यमानधर्म्मारोप उत्कर्षः विद्यमानमपिचयोऽपकर्षः वर्ण्यत्व ं वर्णनीयत्वं तच सन्दिग्धसाध्यकत्वादि तदभावोऽवर्ण्यत्वं विवल्पोद्वैविध्य साध्यत्वं पञ्चावयवसाधनीयत्व' साध्यष्टान्तयोधर्म विकल्पादिति पञ्चानामुत्थानवोजं उभयमाध्यत्वादिति षष्ठस्य तदयमर्थः साध्यतेऽले ति साध्यं पक्षः तथा च साध्यदृष्टान्तयोरित्यस्य पचदृष्टानयोरन्यतरस्मिनित्यर्थः धर्मवित्रल्पो धर्मस्य वैचित्य तञ्च कचित्सत्त्वं कचिदमत्त्व' प्रकृते माध्यसाधनान्यतररूपस्य धर्मस्य विकल्पात वाद्योऽविद्यमानधर्मारोपः स उत्कर्षसमः व्याप्तिमपुरस्कृत्य पचदृष्टान्तान्यतरस्मिन् साध्यसाधनान्यतरेणाविद्यमानधर्मप्रसञ्जनं उत्कर्षसम इति फलितार्थ: यथाशब्द ेऽनित्यः aतकत्वादिति स्थापनायां नित्यत्वं कृतकत्व घटे रूपसहचरितमकः For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy