________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये १ धाङ्गिकम् ।
२५१
पन सम्भवति नवाऽ व्ययग्रहणमतोऽ भौतिकानीन्द्रियाण्याहवारिकाणीति ॥ ३१॥
सांख्यं निरस्पति | रश्मिर्गोलकावच्छिन्न तेज: तेजोऽर्थस्य घटायः सनिकर्षविशेषः संयोगविशेषस्तमात् महदण्वोर्गणमुपपद्यते भौतिकेऽपि प्रदीपादौ महदणुप्रकाशकत्व दृष्ट अभौतिकत्वे तु पुरः पश्चाहर्तिनां सर्वेषामेव पहः स्यात् ॥ ३२ ॥
तैजसे चक्षध्यनुपलब्धिकाधं वौद्धः शङ्कते। रश्मार्थसन्निकर्षो न हेतुर्गोल कातिरिक्तस्य रश्म रनुपलब्धे : ॥३॥
समाधत्ते । रूपोपलब्धेः सकरणकत्वादिनानमीयमानस्य प्रत्यक्षतोऽनपलब्धि भावनिर्णायिकेत्यर्थः ॥ ३४ ॥
कथं तर्हि नोपलम्भइत्य त अाह । द्रव्य स्ख धर्मभेदो मह वादिगुणस्य धर्मभेदः उद्भूतत्व तदधीनत्वात् प्रत्यक्षस्य द्रव्यमाने उपलब्धेन नियमः यत्रो तरूप महत्त्वादिकं तस्य प्रत्यक्षं तदभावाच्चक्षुरादेरमत्यनम् ॥ २५ ॥ __चक्षुरादावन तरूपमेव न कुत इत्याशङ्कायां भाष्यम् | अष्टविशेषाधीन इन्द्रियाणां व्य होरचनाविशेष उपभोग साधन मिति सूत्र मेवेदमिति केचित् ॥ ३७॥ ____ महतो रूपवतोऽनुपलब्धौ दृष्टान्तमाह। महतो रूपवतचोल्काप्रकाशस्य सौरालोकेनाभिभवान्मध्यन्दिनेऽनुपलब्धिवदतुङ्ग तरूपवत्वाचक्षुषोऽप्यनुपलम्भः सम्भवतीति भावः ॥३६॥ ___ नन्वेवं घटादेरपि रश्मिः स्यात्मौरालोकेनाभिभवात्पुनरयह इत्यवाह | नेत्यय घटादौ रश्मिरिति शेषः ॥ ४० ॥
नन्वनुङ्ग तरूपत्वाञ्चक्षुषोऽनुपलब्धि त्वभिभवादित्यत्र किं विनिगमकमिति तटस्थाशङ्कायामाह | अनभिव्यक्तितोऽनुगतरूपवत्त्वाच्चक्षु घोऽनुपलब्धि : कुतः वाह्य प्रकाशानुग्रहात् सौरालोकादिसाहित्याहिषयोपलब्धः तस्योग तरूपत्वे वाह्यप्रकाशापेक्षा न स्यात् अभिभूतत्व च तत्माहित्ये - नापि प्रत्यक्षजननं न स्यादभिभूतस्य कार्याक्षमत्वादिति भावः ॥ ४१ ॥
ननु चक्षुषो नाभिभवः किन्तु तद्रूपस्य तस्य च प्रत्यक्ष जनकत्वे मानाभावः किञ्चाभिभवात्तस्य न प्रत्यक्षमितरप्रत्यक्षजनने च विरोधाभाव
For Private And Personal