________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२५०
न्यायसूत्ररत्तौ।
धीनत्वात्तेजः सिद्धिय॑ हो निःश्वासादिः अवकाशदानं छिद्रं एतानि मतानि सूत्रकता तु च्छत्वान दूषितानि तथाहि एकस्मिन् शरीरे पृथिवीत्वादिनानाजातेः सङ्करापत्ते रसम्भवात् नवा नानोपादान कवं विजातीयानामनारम्भकत्वात् तथात्व वा जलाधारब्धस्य न पृथिवीत्व व्यभिचारात् नवाचिबद्रव्यं गववव विरोधात् गन्धादीनामानाशमनपायाच्च पार्थिवत्वमित्यु का प्रायं यद्दा पार्थिवत्वे कथं जलादिसम्बन्ध इत्याशङ्कायां जलादिनिमित्तवशाल भौतिकत्वादिव्यपदेश इत्याशयेन त्रिसूत्री ॥ क H ॥ ख॥ ग ॥ ___ पार्थिवत्व युक्त्यन्तरमाह | सूर्य्यन्ते चक्षः श्टयोमीति मन्वान्ने टथिब्यान्ते शरीरमित्यभिधानादेवं प्रकृती विकारस्य लयाभिधाने सूर्यन्ने चक्षुर्गच्छतादि मन्त्रान्ते पृथिव्यान्नेशरीरमिति इमां चतुःसूत्रों केचन भाष्यतया वर्ण यन्ति तन्त्र तथा सत्ये कसलय प्रकरणत्वानुपपत्ते: छतएव चेतथं सूत्र मेवेल्ल परे अन्ये तक्तयैवानुपपत्त्या बाप्यतै जमवायव्यानि लोकान्नरशरीराणि तेष्वपि भूत संयोगः पुरुषार्थ तन्त्र इति भाष्य सूत्तया वर्णयन्ति तदर्थस्तु अाम्यादीनि लोकान्तरेषु वरुण लोकादिषु प्रसिवानि ... ... ... ... ... . . . . . . . . . •-21- ग. थिव्यपष्ट म्भः पुरुषार्थतन्त्र उपभोगसम्पादकः ॥ २६ ॥
समाप्त शरीरपरीक्षाप्रकरणम् ॥ २६ ॥ अथेन्द्रियं परीक्षणीयं तत्र लक्षणसूत्रोक भौतिकत्व मिन्द्रियाणां परोशित संशयमाह कृष्णसारे चक्षुर्गोलके सति घटायु पलम्भाडोलकस्ये न्द्रियत्वमिति बौद्धाः व्यतिरिच्य विषयं प्राप्य उपलम्भात् उपलम्भ जननाहोलकातिरिकानीत्य परे तत्र इन्द्रियाणि गोलकातिरिकानि नवेति संशयो गोल कातिरिक्तानीति नैयायिकादयः तत्राप्यभौतिकान्याहङ्कारिकाणीति सांख्याः भौतिकानीत्यपरे ॥३०॥
तत्र सांख्य मतेन वौद्धमतमुदस्य वाह । गोलकं नेन्द्रियं अप्रायकारित्वेऽति प्रसङ्गात् दूत्यञ्च गोलकातिरिक्त भौतिकमिति वाच्यं तदप्यसङ्गतं चक्षुषाहि न्यू न परिमाणं महत्परिमाणञ्च ग्टह्यते नच न्यूनेन महतो व्या.
For Private And Personal