________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये ? आक्रिकम् ।
१.
तथैव वत्सस्यापि स्तनोपसर्पणं न त्विटसाधनताज्ञानाधीनप्रवृत्तिजन्यचेष्टे
यमित्यर्थः
ः ॥ २३ ॥
समाधत्ते । स्तनपान एव बालः प्रवर्त्तते नत्वन्यत्व ेति नियमः कथं स्यात् वस्तुतस्तु अन्यत्र वयसि प्रत्त्यभावात् प्रवृत्तिर्हि चेष्टानुमिता लिङ्ग' न तु क्रियामात्रमतो न व्यभिचार इति भावः ||२४||
st
२४८.
हेत्वन्तरमाह । वीतरागो रागशून्यस्ताव नोत्पद्यतेऽपितु सरा गस्तल च जन्मान्तरीयेष्टसाधनताज्ञानाधीनमरणं हेतुरिति पूर्व स्तन्याभिलाषउक्तः सम्मति तु पतगादीनां कणादिभचणाभिलाषसाधारणं रागमात्रमित्यपौनरुत्यम् ॥ २५ ॥
B
शङ्कते | द्रव्यस्य घटादेर्यथा सगुणस्य रूपादिविशिष्ट स्योत्पत्तिर्यथा घटादिः स्वतएव रूपादिमान् भवति तथैवात्मापि खतएव सरागो भवतीत्यप्रयोजकत्व त्वदीयहेतुनामिति भावः ॥ २६ ॥
समाधत्ते । मङ्गल्पो ज्ञानमिष्टसाधनताज्ञानं इति यावत् तनिमितका हि रागादय स्तथाचेष्टसाधनताज्ञानत्वेने च्छात्वादिना कार्यकारणभावात् प्रवृत्तित्वेन चेष्टात्वेन च काय्यकारणभावान्नाप्रयोजकत्वमिति
क्रममा
शरीरपरोक्षणे मानुषादिशरीरं पाञ्चभौतिक मित्येके तत्र सिद्धान्तस्त्वम् । मानुषादिशरीरं पार्थिवं पृथिवीसमवायिकारण कं गुणान्तरस्य गभ्वनीलादिरूपकाठिन्यादेरुपलब्धेरिति ॥ २८ ॥
पार्थिवाप्यतैजसं तङ्गुणोपलब्धेः ॥ क ॥ निश्वासोच्छ्रासोपलब्धेचातुर्भीतिकम् ॥ ख ॥ गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ॥ग ॥
मतान्तराभिधानाय त्रिसूत्री । तहखाणानां पृथिव्यप्तेजोगुणानां गन्धस्नेहोष्णस्पर्शानामुपलब्धेः एतावता त्रिभौतिकत्वं सिद्ध निःश्वासादितचातुर्भोतिकत्व' निःश्वासोच्छ्रासौ माणवायोर्व्यापार विशेषौ क्लेदोज लविशेघो जलविषिष्ट पृथिवीवेत्युभयथापि जलमावश्यकं पाकस्य तेजः संयोगा
For Private And Personal