________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२४८
न्यायसूत्ररन्त्तौ
सत्वं किन्तु भाष्यमिति केचित् ॥ १५ ॥ समाप्तं चचुरद्वैतप्रकरणम् ॥ १६ ॥ ननु मनसो नित्यत्वादात्मत्वमस्त्वित्याशङ्कते । नातिरिक्त श्रात्मा यात्मसाधकमानानां मनसार्थान्तरमिति भावः ॥ १६ ॥
समाधत्ते । यदि मनसो ज्ञात्वं तदा व्यासङ्गाद्युपपादनाय करणान्तरमवश्यं वाच्यं तथा चैको ज्ञाता ज्ञानसाधनं चैकं सिद्धं मन आत्मस्विति संज्ञामात्रं किञ्च व्यासङ्गोपपादकतया मनसोऽकुत्वं सिद्धमात्मनख प्रत्यचोपपादकतया महत्वमिति भेद आवश्यक इति भावः ॥ १७ ॥
ननु रूपादिप्रत्यचं सकरणकमस्तु न तु सुखादिप्रत्यचं एवं परमाखन्नर स्वातीन्द्रियत्वेऽपि मनसः प्रत्यचं खादत्राह । उक्तो नियमविशेषो निरनुमान: निष्प्रमाणकः गौरवाई परीत्ये च विनागमकाभावाचेति भावः ॥ १८ ॥ समाप्त' मनोभेदप्रकरणम् ॥ २७ ॥
एवं साधितेऽपि देहादिभिन्ने आत्मनि विना तन्नित्यतां न परलोकार्थिनः प्रवृत्तिरत वात्मनित्यतामतिपादनाय सूत्रम् । जातख बालस्य एतज्जन्माननुभूतेष्वपि हर्षादिहेतुषु सत्सु हर्षादीनां सम्प्रतिपति: उत्पत्तिस्तस्याः पूर्व पूर्वानुभवाधीन स्मृतिसम्बन्धादेव सम्भवात् इत्थं चेदानीन्तनस्यात्मनः पू पूर्वपूर्वसिद्धौ तस्यानादित्वमनादेख भावस्य न मान इति नित्यत्वसिद्धिरिति भावः ॥ १६ ॥
ara शङ्कते । बालस्य हर्षादयोमुख विकासाद्यनुमेया न च तत्सभवः पद्मादीनां प्रबोधादिवददृष्टविशेषाधीन क्रियावादेव तदुपपत्तेरिति भावः ॥ २० ॥
सिद्धान्तलम् । उक्तन युक्त यतः पञ्चात्मकानां पाञ्चभौतिकानां पद्मादीनां वे विकारास्तेषां उष्णकालादिनिमित्तत्वात् मनुष्यादीनान्त हर्षादिनिमित्तकामुखविकासादय इति न तुल्यतेति भावः ॥ २१ ॥
वात्मनित्यत्वे हेत्वन्तरमाह । प्रेत्य म्हत्वा जातमात्रस्य यः स्तन्याभिलाषः सतावदाहाराभ्यासजनितः जन्मान्तरीणाहारेष्टसाधनताधी जन्यजीवनादृष्ट होधितमसंस्काराधीनेष्टसाधनतास्मरणेन हि बालः स्तन पानेमर्त्तत इत्यनादित्वमिति ॥ ५२ ॥
शङ्कते ।
यथायान्नसत्रिहितस्याय सोऽयस्का न्नाभिमुखतयागमनं
For Private And Personal