________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूवरत्तौ।
कुत: नियमानियमयोर्विरोधात् अनियमोहि नियमाभावस्तस्मिन् मति नि. यमासम्भवादिति भावः ॥ ५८॥
तदेवं वर्णानां प्रकृतिविकारभावं निरस्य व पक्षे विकारव्यवहार. सुपपादयति । तु शब्दः पुनरर्थे एतेभ्यः पुनर्ब विकारोपपत्ते वर्णविकारस्य एकवर्ण प्रयोगेण वर्णान्तरप्रयोगस्य उपपत्ते वर्णविकार इति व्यवहियते तानेवाह गुणान्तरेति गुणान्तरापत्तिर्धर्मिणि सत्येव धर्मान्न रापत्तिः यथोदात्त ऽनुदात्तत्व उपमर्दोधर्मि निवृत्तौ धर्नान्तरमयोगः यथास्तेमुंहासोदीर्घस्य हस्खत्व वृद्धिःहखस्य दीर्घत्व लेशः अल्पत्व यथास्तेरकारलोपः श्लेष बागमः एतैः कारणेविकारव्यवहार इति ॥५॥ समाप्त शब्दपरिणामप्रकरणम् ॥ २५॥ __शाब्दबोधे पदजन्य पदार्थोपस्थिते तत्वात्तदुपपादनाय पदार्थे निरूपणी ये पदमादौ निरूपयति। ते वर्णा विभक्त्यन्नाः पदं बद्ध त्वमविवक्षितं विभक्त च सत्वमनपेक्षितं विभक्निश्च सप्तिकरूपा वस्तुतस्तु नेदं पदं शाब्दबोधोपयोगि किन्विदमाकासाखरूपमथ वा विभलिई तिरन्नः सम्बन्धस्तेन दृत्तिमत्वं पदत्वमिति इत्यञ्च पदं निरूप्य तदर्थनिरूपणं सङ्गछते यत्तु प्रसङ्गात् पदार्थनिरूपणमिति तन्न पदनिरूपणयामङ्गतत्वापत्तेः एक सूत्रस प्रकरणत्वाभावात् ॥ ६॥
तव पदे निरूपिते तहाच्यत्वं पदार्थवं निरूपितं तत्रापि धात्वाद्यर्थस्य निर्विवाद त्वाइवादिपदार्थ निरूपयितमाह । व्यक्तिर्गवादिः जातिः गोत्वादिराकृतिरक्यवसंस्थान विशेषः तेषां सन्निधिः सामीप्य मिलनं तत्र सति उपचारात् ज्ञानात् तथा च त्रयाणां युगपत्प्रत्ययात्कि मेतेषां प्रत्येक पदार्थ उत सस्तमिति संशयइत्यर्थः इदंभाष्यमिति केचित् वस्तुतस्तु दुर्बोधादिस्वरसात् सूत्रमेव तदर्थ इत्यंशस्तु भाध्यकतः पूरणमिति प्रति. भाति ॥ ६॥
तत्र व्यक्तिशक्ति वादिनो मतमाह | पदार्थ इति शेषः उनानां उपचारात् व्यवहारात् अनुवन्धः प्रजननं या गौर्ग छत्तीत्यादि व्यवहारोव्यकावेव जात्यावत्योरमतत्वात् एवं गवां समूहः गां ददाति गां प्रतिग्द.
For Private And Personal