________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ प्राज्ञिकम् ।
२४३
हाति दश गावः गौवे ते कशा गौः कपिल गौः गोलोहितं गौः प्रसूतइत्यादि व्यवहाराणां व्यक्तावेव सम्भवात् समासः सम्यगासनं सम्बन्धो.. ऽनुबन्धरत्यर्थे गौरास्ते गोर्मुखमित्युदाहरणीयम् ॥ ६ ॥
तहषयति। न व्यक्ती शक्तिय॑क्रिमावस्यानवस्थानात् अव्यवस्थानात् ॥६॥
व्यक्तिमानस्य शक्यत्वे हि गवादिपदात्किञ्चिद्यने रुपस्थितिः स्यादतो गोत्वविशिष्टाव्य निर्वाच्या तथा च नाग्टहोत विशेषणान्यायात् जातावेव शक्तिरस्तु कथं तहि व्यक्तिबोध इत्यग्निमसूत्रम् । अतद्भावेऽपि तत्पदाशक्यत्वेऽपि तदुपचारः तच्छन्दव्यपदेशो यथा सहचरणादितो ब्राह्मणादौ यञ्चादिपदप्रयोगः सह चरणामयोगविशेषाद्यष्टिं भोजयेत्यव यष्टिधरबामणे यष्टिशब्दप्रयोग एवं स्थानान्मचाः क्रोशन्तोति मत्स्थ पुरुषे ताद
त्कि: करोतीति कटाथ करीर कट स्यामिद्धत्वेन कारकत्वायोगात यमय वृत्तादनुशासनादितो राजनि यम इति मानात् अाढ केन मिताः शक्तव अाढ कशतव इति धारणात्तुन्तया तं चन्दनं तुलाचन्दनमिति सामोप्यागङ्गायां गावसरन्नोति कृष्णद्रव्ययोगात् शक? कृष्णः शकट इत्युदाहर
की+ स्नं माया अनि-कापिकापावापास कुलमिति कुलाधिपतिः प्रतीयते तथा च यथा गङ्गादिपदाहङ्गातीरत्वादिना बोधस्तथा गोपदादितो गोत्वविशिष्टस्य लक्षण या बोध एतेन यगपत्तियविरोध एकपदार्थयोः परस्परानन्वयश्च प्रत्युनः गोवत्वेन रूपेण शनिपहात्तथैवोपस्थितिरतोनिष्क्रकारकपदार्थोपस्थितिरपि नास्तीति मनव्यम् ।। ६४ ॥
याकतिरेव शक्ये ति मतमपन्यस्यति । प्राकृतिः पदार्थः कुतः सत्त्वस्य प्राणिनो गवादेव्यवस्थान सिद्धेर्व्यवस्थितत्वसिद्धेस्तदपेच त्वादालतपेक्षत्वादयमश्वो गौरयमित्यादिव्यवहारस्थावत्यपेक्षत्वादावतिरेव शक्येत्यर्थः ॥६५॥
फलतस्तद्ः दूषयति । मायके व्यत्यावतियुनेऽपि प्रोक्षणादीनामप्रसङ्गाद प्रसञ्जनाज्जाति: पदार्थ इतरथा महवकस्यापि व्यक्तित्वाइवाकृति. सत्त्वाच्च वैध मोक्षणादिप्रसङ्गादिति भावः || ६ |
केवलव्यायालतिशक्तिपक्षं निरामय केबलजातिपक्षं निराक रोहि । न जातिमात्र पदार्थः जात्यभिव्यक्तर्जातिशाब्दबोधस्य प्राकृति
For Private And Personal