________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूत्ररत्तौ।
तत्पकते रुपादानत्वाभिमतस्थविद्या विकारस्यापि विड्यापत्ते: महद. ल्यावयवारधावयविनो महदल्यत्ववत् हखेकारारब्धयकारापेक्षया दीर्धेकारारब्धय कारस्य विधिः स्यादित्यर्थः तस्मादादेश पक्षः श्रेयानिति भावः॥४२॥
आक्षिपति । उनोहेतुन युक्तः विकाराणां प्रसत्यपेक्षयान्यूनत्वस्थ समत्वस्याधिकस्य चोपपत्ते दर्शनात् यथा ठूलकपरिमाणापेक्षया तहिकारस्तन्तुरल्पपरिमाणः यथा वा न्यग्रोधवीजादुत्कृष्टे न नारिकेलीवीजेन न्यग्रोधादल्यो नारिकेलीतर्जन्यते कनकादिसमपरिमाणं कटकादि च यथा वा न्य नाधिकनारिकेलोवीजाभ्यां समौ क्षौ न्य नपरिमाणाच वटवोजात् महान् वट तरुरिति ॥ ४३ ॥
समाधत्ते । नोक्तं समाधान युक्त अतुल्य प्रकृतीनां भिन्न प्रकृतीनां हि विकाराणां विकल्पः वैलक्षण्यं मयाभिहितं न हि वीजादेहास वृद्ध्यादिना वृक्षादेसियादिकं प्रक्रान्त मदुकाबलक्षण्य न्तु तत्राथस्ति तथा च त्वदुक्क सुपचार छलमिति भावः ॥ ४४ ॥ ___शङ्कते । द्रव्यत्वेन न्ययोधादिप्रकृतीनां तुल्यत्वेऽपि विकारवैषम्यं यथा एवमेव वर्णत्वेन तुल्ययोरपि हखदीर्घयोर्यो विकारोयकारस्तस्य अविकल्प एकरूप्य नानुपपन्न मित्यर्थः ॥ ४५ ॥
समाधत्ते । नात्र द्रव्यविकारतुल्यता विकाराणां हि अयं धर्मों प्रकृत्य नुविधानं तङ्गे दे भेद इति प्रकृते तदनुपपत्तिः हस्खत्वदीर्घत्वादिना प्रतिभेदेऽपि कार्यभेदाभावात् ॥ ४६ ॥
__ दूतश्च न विकार इत्याह । विकारप्राप्तस्य न पुनः प्रकृतिरूपता दृष्टा न खलु दधि क्षीरतां पुनरापद्यते इकारस्तु यकारतां प्राप्तः पुनरिकारतामापद्यते दध्यनेत्युक्त्वा पुनरपि दधि अवेत्युच्यत एवेति भावः ॥ ४७॥
प्राज्ञिपति | उनो हेर्न यतः सवर्णादिकं हि कटकीभाव विहाय कुण्डलतामापन्नं पुनः कट कतामा पद्यत एवेति भावः ॥ ४८ ॥
निराकरोति। सुवर्ण विकारस्थले हि सुवर्णत्यादिना प्रकृतिता न तु कट कत्वादिना तनोभयमपि सुवर्णभावं न जहाति यदि हि सुव
For Private And Personal