________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ आङ्गिकम् ।
२३६
सिद्धान्निनः सूत्रानरम् । शब्दायमाने कांस्थादौ पाणिरूपनिमिसस्य प्रश्लेषात् संयोगा छब्दाभावे उपलभ्यमाने शब्दाभावकारणस्य नानुपलचिरिति यथा तानुयायिनः परेत पाणिरूपनिमित्तस्य प्रश्लेषः सम्बन्धो यत्र स पाणिज: शब्दः अर्थात् उत्तर शब्दः ततःशब्दाभावे शब्द. ध्वं मे सति न विनाशकारणानुपलब्धिरित्यर्थ इत्याहुः अन्येत पूर्वसूत्र - अब्दस्य तावद्दे ग म कः संस्कार विशेषोहे उस्त स तीव्रतीब्रतरमन्दमन्दरतत्त्वाछब्दोऽपि तादृशः तत्र चोत्तरोत्तरशब्दानां पूर्व पर्व शब्दनाशकत्वं वल्लात इत्यर्थः ननु तादृशसंक रएव नास्तीत्यवाह पाणीति नानुपलब्धि : संत रखेति शेषः पाणेनिमत्तस्य प्रश्लेषात् घण्टादिसंयोगात्मस्काररूपकारणाभावहारा शब्दाभावे शब्दानुत्पत्तौ नानु पलम्भः संस्कारयेत्यर्थ इत्याहुः ॥ ३७॥
ननु घण्टादिपाणि योगस्य शब्दनिवर्तकत्वे घण्टाद्याश्रयएव शब्दः स्यादित्याशङ्कायामाह। उक्तः प्रतिषेधो न सम्भवति अस्मीत्वात शब्दाश्रयस्येति शेषः शब्दोहि न स्पर्शवविशेषगुणः अग्निसंयोगासमवायिकारणकत्वाभाववदकारण गुण पर्व क कायंत्यादित्याशयः ॥ ३६॥
एतदेव व्युत्पादयितुमाह। समासे स्पर्शादिसमुदाये साहित्येन शब्दो वर्तत इति न युनं विभच्यन्तरस्य विभागान्तरस्य नारमन्दादेरुपपत्ते: अय मर्थः एकस्मिन्नेव शहादौ तारमन्दादि नानाशब्दा जायन्ते गन्धादयस्तु विनाग्निसंयोगं नपरावर्तन इति भावः ॥ १०५॥ समाप्त शब्दानित्यत्वप्रकरणम् ॥ ४० ॥
प्रसङ्गाछब्दपरिणामवादं दूषयित संशयं प्रदर्शयति । इकोयणची त्या. दिना इकारादेविकारो यकारादिति केचित् भारं वा व्याचक्षते परेत दूकारे प्रयोकव्ये यकारः प्रयोक्तव्य इत्यादेशमादिशन्ति अतश्च वर्णाविकारिणो न वेति संशयः विकारश्च स्वरूपस्य विनाशेऽविनाशे वा द्रव्यानरारम्भ कत्व यथा दुग्धादेई ध्यारम्मकत्व वीजादे माद्यारम्भकत्वञ्च सुवर्णादेरपि लोहाघातजन्यावयवसंयोगनाशांदवयविनो नाशे सत्येव कुएडलारम्भकत्व क पालादेश्च स्वरूपाविनायेन घटायारम्भकत्वम् ॥४१॥
तत्र विकार निराकरणाय सूत्रम् । न व विकारिणस्तथा सति
For Private And Personal