________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये १ आह्निकम् ।
२२६
टुपमानमुक्त तन्त्र युक्त यतः साधर्म्यमात्यन्तिकं प्रायिकमै कदेशिक वा न सम्भवति न हि प्रात्यन्निकसाधर्म्यण गौरिव गौरित्युपमानं प्रवर्तते न वा प्रायिकसाधर्येण गौरिव महिष इति न च यत्किञ्चित्माधर्म्य ण मेरुरिय सर्षप इति साधर्म्यय चोपलक्षणत्वाधोपमान मध्येवं खण्डनीयम् ॥४॥
समाधत्ते । प्रसि; प्रकर्षण महिषादिव्यात्या सिद्धं ज्ञातं यत्साधर्म्यन्त ज्ञानस्योपमितिकरणत्वान्न दोषः साधर्म्यञ्च प्रकरणाद्यनुसारात्कचित्किञ्चिदिति ॥ ४३ ॥ ___ अनुमानेन चरितार्थ नोपमानं प्रमाणान्न रमिति वैशेषिकमतमाशङ्कते। प्रत्यक्षेण गोसादृश्य विशेषेण अप्रत्यक्षस गवय पदवाच्यत्वस्यानु - मिते!पमानं मानान्तरमिति ॥ ४४ ॥ ____ अनोत्तरयति । अप्रत्यक्ष व्याप्यवत्तयाऽप्रत्यक्ष अनुमानत्वेन प्रमाणार्थ प्रमाप्रयोजन सुपमानस्य न पश्याम इत्यर्थः अथवा गवये गवयत्तौ अप्रत्यचे गवयपद वाच्यत्वे उपमानस्य प्रमाणार्थं प्रमां उपमानजन्यां प्रमां अनुमानत्वेन न पश्यामइत्यर्थः व्याप्तिज्ञानाभावादिति भावः ॥ ४५ ॥
ननु व्याप्तिज्ञाननियमः कल्पातामित्यनुशयेन युक्त्यन्नरमाह | अतुमानादुपमानस्य नाविशेषः तथेत्यु पसंहारात यथा गौतथा गव्य इति ज्ञानादु पनाम सिवेरुपमा नाधीनसि रूपमितेः तथा च व्याप्तिज्ञाना. नपेक्षसादृश्यज्ञानाधीनोपमिति रित्यनुभवसिद्ध किञ्च नानुमिनोमि किन्न पमिनोमीत्यनुव्यवसायसिडोमिति पलपितुं शक्यत इत्याशयः ॥६॥ समानमुपमानप्रामाण्यपरीक्षाप्रकरणम् ॥ १७ ॥
क्रमप्राप्त शब्दं परीक्षित पूर्व पक्षयति । शब्दोऽनुमानमित्यस्य शाब्दबोधोऽनुमितिरिति पर्यवसितार्थस्त था च शब्दो लिङ्गविधयानुमितिकरणं अर्थस्य शब्द प्रतिपाद्यस्य अनुपलब्धेर प्रत्य क्षत्वात् अनु मेयत्वादिति तथा च शाब्दज्ञानमन मितिरप्रस्थ क्षविषयत्वात् प्रत्यक्षभिन्नत्वाद्दे त्यत्र तात्यर्थम् ॥ ४७ ॥
हेत्वन्तरमाइ। उपलब्धेः शाब्दबोधत्वेनाभिमताया अनुमितिलेनाभि. म तायाश्च अदित्तित्वात् अहिप्रकारत्वात् अनुमितित्वं शाब्दत्वञ्च न
For Private And Personal