________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये १ आह्निकम् ।
२२३
सिद्धान्तसूत्रम् । यथाहि प्रदीपालोकाहटादिप्रकाशस्तथा प्रमाणानां प्रमेयप्रकाशकत्वमन्यथा प्रदीपस्य घ. प्रकाशकत्वं प्रदीप प्रकाशकं चक्षु स्तज्ज्ञापकमन्यदित्य नवस्थाभयात्प्रदीपोऽपि न घटप्रकाशकः स्याद्यदि च घटप्रत्यक्षे तत्तत्प्रकाशानां नापेचे ति नानवस्ये त्युच्यते तदा प्रकतेऽपि तुल्यं नहि प्रमाणात्प्रमेयसिसौ प्रमाणसिद्धिरपेक्षिता यदा च प्रमाणसिद्धिरपेक्षिता तदा तत्रापि प्रमाणामपेच्यतां तच्चानुमानादिकमे. वेति न प्रमाणान्तरकल्पना नवानवस्था सर्वत्र प्रमाणसिद्धेरनपेक्षितत्वात् कचिद्दोजाङ्कुरवद पेशापि न क्षतिकरीति भावः प्रदीपस्य प्रदीपान्तरं নিন সমকালমন্সলানাগঘি সলাযুলৰ ঘৰয় সন্ধাযকালকিনি स्वार्थ केचन मन्यन्ते तान् मन्याइ भाष्यकार: । कचिवित्तिदर्शनादनिवृत्तिदर्शनाञ्च कचिदनै कान्तः कचित्प्रदीपादौ प्रमाणान्तरान्नित्ति. दर्शनात् कचिवादौ प्रमाणान्तरादनित्तिदर्शनात् प्रमाणान्तरापेक्षा दर्शनात्वदीयो हेतरनै कान्तः अनियतः तथा च प्रदीपदृष्टान्नात् प्रमाणान्तरापेक्षा निवृत्तिः माध्यते घटदृष्टान्नेन प्रमाणान्तरापेक्षेव किं न तत्र साध्यते तथा च दृष्टान्तसमा जातिरियमिति भावः त्वद्याख्याने कथं नानै. कान्त इत्यत्राह भाष्यकारः विशेषहेतपरिय हे सत्युपसंहाराभ्यनुज्ञानादप्रतिषेधः मनाते विशेष हेतोः व्याप्तिपक्षधर्मतात्रयस्य परियहे सत्य पसंहा. रस्य साध्यसाधनस्याभ्यनुज्ञानादुकान कात्मकः प्रतिषेधो न भवति ॥ १६ ॥
समाप्त प्रमाण सामान्य परीक्षा प्रकरणम् ॥ १३ ॥
দলাযাদাষৰীঘালন সৰি ঘাম দীঘীম দগীद्दिष्ट प्रत्यन परीक्षणीयं तत्र च फलहारकमेव लक्षणं पूर्वमुक्तमतः फल. लक्षणं यथावतमाक्षिपति। प्रत्यक्षस्य यल्लक्षणमिन्द्रियार्थसन्निकर्षोत्पन्न त्व नद्रोपपद्यतेऽसमपवचनात् अयमर्थः प्रत्यक्षस्य कारणघटितं लक्षणमभिहितं तत्व कारणकलापघटितायाः सामग्रमा विनिवेशनमतिव्याप्तिनिरासकं तच्च नाभिहितम् असमग्रम् इन्द्रियार्थसनिक प्रैज न्यत्वमात्र ह्यभिहितम् अात्ममनः संयोगेन्द्रियमनःसंयोगादिकन्तु नाभिहितं तथा चात्ममन संयोगरूपेन्द्रियार्थसंयोग जन्यतयानुमित्यादावति व्याप्तिरित्यर्थः ॥२०॥
For Private And Personal