________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२२२
न्यायसूत्ररत्तो।
तथा च कथं प्रतिषेधसिद्धिरित्याह । यदि च प्रतिषेधकं प्रमाण मुपेयते तदा कथं सर्वप्रमाणप्रतिषेध इत्याह ॥ १३ ॥ ___ननु मन्मते वस्तुसिद्धिर्नापेक्षिता विश्वस्य शून्यत्वात् प्रमाण प्र मेयभावोऽपि न वास्तविकस्त्वन्मते च बैकाल्यासिविरुक्त वेत्य तस्तदुःट्वरति ॥ १४ ॥
वैकाल्यो यः प्रतिषेध उक्तः स न सम्भवति कुत इत्यत अाह शब्दादिति यथा शब्दात्यचा नाविनः पूर्वसिद्धसातोद्यस्य सुरजादेः सिद्धितिः यथा वा पूर्व सिवात्मादुत्तरकालीनवस्तुप्रकाशनं यथा वा वतिसमकालोनाड्डूमाइङ्गिसिद्धिस्तथानापि प्रमा वः सर्वत्र प्रमाणादुत्तरभाविन्ये व प्रमाणस्य चक्ष रादेः प्रमानः पूर्वभावित्वमस्त्येव पूर्व प्रमावशिश्चन्त तस्य नोपेयते यदा कदाचित्यमासम्बन्धे नैव प्रमाणत्वसम्भवाद्यदा कदाचित् पाकसम्बन्ध - नैव पाचकमानयेत्यादिवदिति भावः अत्र चकारान्त न सूत्रान्तर्गतमिति तत्त्वालोके वस्तुतष्टीकादिस्वरसास् सूत्रान्तर्गतमेव ॥ १५ ॥
नन्वनियतत्वादेव प्रमाणप्रमेयव्यवहारो न पारमार्थिकः रज्जौ सादिकव्यवहार वदित्याशङ्कायामाह | यथाहि तुलायाः सुवर्णादिगुरुत्वे यत्तापरिछेदकत्वात्प्रमाणव्यवहारस्तुलान्तरेण च तदीयगुरुत्वेयत्तापरिछेदे च प्रमेयव्यवहारस्तथा निमित्तहयसमावेशादिन्द्रियादेरपि प्रमाणप्रमेयव्यवहार इति यहा प्रमाणता प्रमेयता च प्रमावैशिध्यादिति यागाशङ्कितं तबाह प्रमेयता चेति यथा कदाचिहुरुत्व यत्तापरिछेदकत्वातलाया: प्रमाण व्यवहारस्तथेन्द्रियघटादेरपि प्रमाण प्रमेयव्यवहारइति ॥ १६॥
अनवस्थया प्रत्यवस्थानपरं पूर्वपक्षसूत्रम् । प्रमाणानां प्रमाणत: सिद्धेः खीकारे प्रमाणान्तरखीकारः स्यात् तथाहि प्रमाणस्य तावन्न स्वतःसिद्धिरात्माश्रयापत्तेरतः प्रमाणान्तरं स्वीकार्य तयोश्च परम्परसाधकत्वेन्योन्याश्रयापत्तिरतस्तत्रापि प्रमाणान्तरमङ्गी कार्यमित्येव मनवस्थेति भावः॥१७
न त प्रमाणसिद्धिः प्रमाणं विनैव स्थादित्यवाह । यदि च प्रमाणविनित्तितः प्रमाण व्यतिरेकात् प्रमाणसिद्धिः स्वीक्रियते तदा तहदेव तलिविः स्वीक्रियतां किं प्रमाणाङ्गी कारेण तथा चाव्य वस्थितमेव जगत्स्थादिति शून्यतायां पर्यवसानमिति भावः ॥ १८ ॥
For Private And Personal