________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये १ आङ्गिकम्। २२१ इदानीमवमरतः प्रमाणसामान्य परीक्षणाय पूर्वपक्षयति । काल - लयेऽपि प्रमाणाप्रमायाः सिकिमशक्यत्वात् मन्यक्षादीनां न प्रामाण्यमित्यर्थः ॥ ८॥
विस्मूलया काल्यासिद्धत्व व्युत्पाद यति । प्रमाणस्य पूर्व त्वं तावन सम्भवति हि यतः प्रमायाः पूर्व प्रमाणसिद्धौ प्रमाणसत्त्वे इन्द्रियार्थसत्रिकर्षात् प्रत्यन सिध्यतीति न स्यात् प्रत्यक्ष प्रमाणतः पूर्वमेव प्रमायाः सत्त्वात् प्रमाणत्व हि प्रमाकर णत्व पूर्व प्रमाया अभावे प्रमाकरणत्वमपि कथं स्यात् पूर्वमेव प्रमायाः सिद्धि रुपेयेति कथं इन्द्रिया थस त्रिकर्षात् इन्द्रियार्थसन्त्रिकर्षादिति प्रत्यक्षोत्पत्तिः प्रत्यक्षाद्युत्पत्तिः परेतु प्रत्यक्षं प्रति करणत्वे खण्डिते तद्रीत्या करणान्नरमपि खण्डनीयमित्याशयं सूत्रकतो वर्ण यन्नि प्रमाण य प्रमाशिश्चाभावे प्रमाणमिति ज्ञानेऽपि प्रमावैशिट्यसंशयः स्यादिति भावः ॥ ६ ॥ ____ प्रमाणस्य प्रमातः पश्चात् सिकौ विषयस्य प्रमेयत्व प्रमाणात्पर्व मेत्र सिवमिति न प्रमाणतः प्रमाया उत्पत्तिः प्रमेयस्य च ज्ञप्तिरिति ॥ १२ ॥
दञ्च सूत्रद्वयं अनुमानाद्य भिप्रायेण चक्षः श्रोलादेः प्रमानन्तर प्रमासमकाल वा सत्त्वस्येष्टत्वादुत्पत्तेः शङ्कितमशक्यत्वात् तदयमर्थः प्रमाण - प्रमयोयुग पत्म चे युगपटुत्पत्तौ बुद्धीनामर्थविशेषनियतत्वाद्यक्रमत्तित्वं तन्द्र स्थात् पदज्ञानं हि य दविषयकं श्रावण प्रत्यक्षरूपं शाब्दबोधश्च पदार्थ विषयकः परोक्षरूपो विजातीयइत्यनयोन योगपद्य सम्भवति कार्यकारणभाववत्वात् क्रमिकत्वेनैव सिद्धेरतएवैकमेव ज्ञानमुभयविषयकमित्यपि नाशङ्कनीयं सङ्करप्रसङ्गश्च एवं व्याप्तिज्ञानानुमित्यादापि द्रष्टव्य परेतु प्रमाण प मेययोन युगप सिदिन युगपत्ज्ञानं बुद्धीनामर्थविशेषनियतत्वात् क्रमत्तित्व तथा सति न स्यात्तथाहि चक्षुषो जानम नु मित्यादि रूपं घटादेश्च प्रत्यक्षादिरूपं न चानयोर्योगपद्यं सम्भवतो त्यर्थ इत्याहुः॥११॥
सिड्वान्तसूत्रम् । यदि काल्यासिया प्रमाणात् प्रमेयसिद्धिर्नोग्यते नदा तट्रोत्या त्वदीयः प्रतिषेधोऽप्यनुपपन्न इति जात्युत्तरमेतदिति भावः किञ्च सर्व प्रमाण प्रतिषेधे प्रतिषेधक प्रमाणमपि नाम्युपगन्तव्यम् ॥ ११ ॥
For Private And Personal