________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२२४
न्यायसूत्रत्तौ।
नन्वात्ममनोयोगादेः कारणत्वमेव नास्तीत्याशङ्कायामाह । शरी. रावछिन्नस्यात्मनो मनसा यः सन्निकर्ष सदभावे न प्रत्यक्षोत्पत्तिर्यतोऽत आत्ममन: मंयोगस्य कारणत्वमावश्यकम् । प्रत्यक्षोत्यत्तिरिति प्रकृतं ज्ञानोत्पत्तिरिति विवक्षितम् ॥ २१ ॥ ___ नन्वेवं दिगादीनामपि कारणत्वं स्थादित्याशङ्कते । यथाकथचित्पोर्खापर्यस्य तत्त्वापि सत्यात्तेषामन्यथा सिड्विचेत्मकतेऽप्ये - वम् ॥ २२॥
अनोत्तरमभिधातुमाह । श्रात्मनो मावरोधोऽसंग्रहः कारण त्वे नेति म कुतः जामलिङ्गत्वात् ज्ञानं लिङ्ग यस्य तत्तथा ज्ञानं हि भावकार्य समवायिकारणं साधयति तच्च परिशेषादात्मैव दिगादीनाञ्च कारणत्व न मानमिति भावः इत्यञ्च समवायिकारणस्थात्मनोमनसा संयोग ऽसमवा यि कारणमिन्यप्यर्थात् सिद्धम् ॥ २३ ॥ - आत्मशरीरादिसंयोगस्य कुतो नासमवायिकारणत्वमित्यतो मनमः प्राधान्ये युक्तिमाह ! नानवरोध इत्यनुवर्तते इन्द्रियमनोयोगहारा ज्ञानायौगपद्यनियामकत्वान्ममसोऽपि हेतुत्वमावश्य कमिति शरीरमनोयोगादेश्च न तन्नियामकमिति भावः इत्यञ्चात्ममनः संयोगसासमवायिकारणत्वं युक्तम् ॥ २४ ॥
प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः सन्निकर्षस्य पृथवचनम् ॥]
सिद्धान्तसूत्रम् । प्रत्यक्ष निमित्तत्वात् प्रत्यक्षासाधारणकारणत्वात् अयमर्थः प्रत्य नसूत्रे इन्द्रियार्थ विकर्षाभिधानं हि न कारणाभिधित्मया ये नाममनोयोगाद्यनभिधानेन न्यू नत्वं अपितु लक्षणाभिप्रायेण नव च सामग्रीघटि तस्येवासाधारणकारणघटि तस्यापि लक्षणस्य सुवचत्वादिन्द्रियार्थसन्निकर्षस्य चासाधारणत्वात् पृथग्वचनम् अात्ममनः संयोगादिसाधारणकारणावच्छिद्य लक्षणघट कनया वचनं युक्तम् अयं भावः इन्द्रियार्थसनिकपत्रावछिन्न कारणताप्रतियोगिककार्य ताशालित्वस्य इन्द्रि
For Private And Personal