________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये २ आङ्गिकम् ।
सामान्थयोगादसम्भवदर्थकत्वकल्प नया दूषणाभिधानं सामान्य च्छ लम् । यथा ब्राह्मणोऽयं विद्याचरणसम्पन्न इत्यु के ब्राह्मणत्वेन विद्याचरणसम्पद साक्ष्यतीति कल्पयित्वा परो वदति कुतो ब्राह्मणत्वेन विद्याचरणसम्पहाल्ये व्यभिचारात् ॥ ५४ ॥
उपचारछलं लक्षति | धर्मशब्दस्यार्थे न सम्बन्धस्तस्य विकल्पो विविधः कल्पः शक्तिलक्षणान्यतररूपस्तथा च शक्तिलक्षणयोरेकतरच्या प्रयुको शब्दे तदपरवृत्त्या यः प्रतिषेधः स उपचारलं यथा मञ्चाः क्रोन्ति नीलो घट इत्यादौ मवस्था एव क्रोशन्ति न तु मचा एवं घटस्य कथं नीलरूपाभेदः एवम् अहं नित्य इति शतया प्रयुक्त अमुकरमादुत्पन्नस्त्वौं कथं नित्य इति प्रतिषेधेोऽथ पचारच्छल बाद्यभिप्रेतार्थ यादूषणेन छलस्थासदुत्तरत्वम् । न च विष्ट लाक्षणिके प्रयोगाद्दादिनएवापराधः स्यादिति वाच्य तत्तदर्थ बोधकत या प्रसिदस्य शब्दस्य प्रयोगे वादिनोऽनपराधात् अन्यथा पर्वतोवनिमानियत पर्वते ऽयं कथमवनिमानित्यादिदूषणेनानुमानाधुच्छेदः स्यात् ॥ ५५ ॥
प्रसङ्गाच्छलं परीक्षितु पूर्व पक्षयति । शब्दस्यार्थान्न र कल्पनाविशेषाहाक्छल मेवोपचार कूलं स्थादिति छलस्य हित्वमेव न त बित्वमिति शङ्कार्थः । ५६ ॥
समाधत्ते। उपचार छलस्य वाक् छलाभेदो न तथोरर्थान्तरभावात् भिन्नत्वात् भिन्नतया प्रमाणसिदत्वादिति फलितार्थः पूर्वोक्तभेद कधर्मेण भेदसम्भवेऽपि यत्किञ्चिद्धर्मे णाभेदे सामान्य धर्मेणाभेदस्य सर्वत्र सम्भवाद्विभागः कुत्रापि न स्यादिति ॥ ५७ ॥
विपचे बाधकमभिप्रेत्याह । यत्किञ्चिद्धर्मादविरोधे किञ्चित्माधाच्छलत्वादिरूपालस्यैक्यं स्थान त त्वदभिमतं हित्वमपोति भावः ॥ ५८॥
समाप्त छलप्रकरणम् ॥ १०॥ क्रमप्राप्तां जाति लक्षयति । साधर्म्य वैधाभ्यामिति सावधारणोनिर्देश स्तेन व्याप्तिनिरपेक्षाभ्यां साधर्म्यवैधाभ्यां प्रत्यवस्थानं दूषणाभिधानं जातिरित्यर्थः यद्यम्य भाभ्यां प्रत्यवस्थानस्य प्रत्येक प्रत्यवस्यानेऽव्यातिरेकप्रत्यवस्थानस्य लक्षणत्वे परप्रत्यवस्थानेऽव्याप्तिनवान्यतरप्रत्यवस्थान
For Private And Personal