________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूत्ररत्तौ!
नियत सर्वत्र जातावभावात्तथापि व्याप्तिनिरपेक्षतया दूपणाभिधानमित्येव वाच्यं तेन च सन्दर्भेण दूषणासमर्थ त्व' स्वव्याघातकत्वं वा दर्शितं तथा च छलादिभिन्नदूषणासमर्थमुत्तरं स्वव्याघातकमुत्तरं वा जानिरिति सूचितं साधर्म्यसमादिचविंशत्यन्यान्यत्व तदर्थ इत्यपि वदन्ति || ५६ ॥
क्रमप्राप्तं निग्रहस्थानं लक्षति | निग्रहस्य खलीकारस्य स्थान तच्च विप्रतिपत्तिर प्रतिपत्ति विप्रतिपत्तिविरुवा प्रतिपत्तिरप्रतिपत्तिः प्रकृताज्ञानं यद्यये तदन्यतरत् परनिष्ठ नोद्भावयित महें प्रतिज्ञाहान्यादे. निग्रहस्थानत्वानुपपत्तिय तथापि विप्रतिपत्त्य प्रतिपयन्यतरोबायकधर्मवक्व तदर्थः उद्देश्यानुगुणसम्यक् ज्ञानाभावखिङ्गत्वं प्रतिज्ञाहान्याद्यन्यतमत्वं वा लक्षणमित्यपि वदन्ति ॥ ६० ॥ __ जातिनिग्रहस्थानयोविभागो नास्तीति भ्रमो माभूदित्यत अाह । तद्विकल्पासाधा दिना प्रत्यवस्थानस्य विप्रतिपत्त्याानायकव्यापारस्य च विकल्प खेदानानाप्रकारत्वादिति यावत् इत्यञ्च तयोबहुत्वेऽपि प्रमाणादिपरीक्षाविषयकशिष्यजिज्ञासया प्रतिबन्धानेदानी तविभागः क्रियत इति भावः ॥ ६१ ॥ समाप्त पुरुषाशनि लिङ्गदोषसामान्यलक्षण प्रकरणम् ॥ ११ ॥
प्रथमाध्यायस्य द्वितीयमानिकम् ॥ २ ॥ इति विश्वनाथभट्टाचार्थकतन्यायसूत्रत्तौ प्रथमाध्याय
वृत्तिः समाना ॥१॥
प्रमाणैः प्रथितैर्दोभिर्विवादेषु परीक्षितैः ।
हरि हितीयमध्यायं भासमानमहं भजे ॥ १ ॥ अथ प्रमाणादिषु लक्षितेषु परोक्षणीयेषु संशयं विना परीक्षाया अमम्मवादादौ संशय ए व परिक्षणीयः शिष्यजिज्ञासानुसारात्म चीकटाहन्यायाचाऽतः संशयपरीक्षायाः प्रमाणादिपरीक्षोपयोगित्वात् प्रमाणपरीनै वाध्यायार्थ इति वदन्ति । वस्तुतस्तु छलस्य परीक्षितत्वात् तृतीय
For Private And Personal