________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२१६
न्यायसूत वृत्तौ ।
तावकेदकाभावादिरिव साधनतावकेदके व्याप्यतानवकेदकत्वमपि भवति व्याप्यत्वासिद्धिरिति ॥ ४६ ॥
क्रमप्राप्तमतोतकालं लच्चयति । छातीतकालस्य समानार्थकत्वात् कालाततशब्देनोक्त कालस्य साधनकालस्यात्ययेऽभ विपदिष्टः प्रयुक्तो हेतुः एतेन साध्याभावप्रमालचणार्थ इति सूचितं साध्याभावनिर्णये साधनासम्भवा दयमेव बाधायक इति गीयते यथा वरितुष्णः कृतकत्वादित्यादौ न च बाधे श्रावश्यकस्य व्यभिचारस्वरूपा सिद्ध्यन्यतरस्यैव दोषत्वमुचितमिति वाच्यं तदप्रतिसन्धानेन बाधस्य दोषत्वावश्यकत्वात् उपधेयसङ्करेऽप्यपाधेरसङ्करात् उत्पत्तिकाल व किवो घंटो गन्धवान् शिखराव छिनः पर्वतवह्निमानित्यादावसङ्कराच्च साध्याभाववत्प्रत्ययतावकेदकावकिन्नकत्वस्य तत्र सश्त्वात् । परेत्तु घटः सकर्ट कः काखत्वादित्यादौ यत्र लाघवोपनीत मेकमात्त्रककत्वं भासत इत्युच्यते तत्र तदभावोऽसङ्कीर्णोदाहरणमिति - बदन्ति ॥ ५० ॥ समाप्त हेत्वाभासप्रकरणम् ॥ ६ ॥
क्रमप्राप्त' कलं लचयति । अर्थस्य वाद्यभिमतस्य यो विकल्पो विरुद्धः कल्पो अर्थान्तरकल्पनेति यावत् तदुपपत्त्या युक्तिविशेषेण यो वचनस्य वाद्युक्तस्य विद्याधातोदूषणं तच्छल मित्यर्थः वक्तृतात्पर्याविषयार्थकल्पने न दूषणाभिधानमिति फलितं तात्पर्य्याविषयत्वं विशेष्ये विशेषणे संसर्गे वा यथा नेपालादागतोऽयं नवकम्बलवत्त्वादित्यत्र नवसङ्ख्या परत्वकला नयाऽसियविधानं प्रमेयं धर्मत्वादित्यव पुण्यत्वार्थकल्पनया भोगा सियविधानं वि मान् धूमादित्यत्र धूमावयवे व्यभिचाराभिधानम् ॥ ५१ ॥
•
लचितं कलं विभजते । तत्र वाक छलं लचयति । यत्र शक्य ये सम्भवति एकार्थनिर्णायक विशेषाभवादनभिये तथक्यार्थकल्पनेन दूषणाभिधानं तद्दाक्कलं लक्षणन्तु शक्त्या एकार्थशाब्दबोधतात्पर्य कशब्दस्य क्यार्थान्तर तात्पर्थकत्वकल्पनया दूषणाभिधानं यथा नेपालादागतोऽयं नवकम्बलवत्त्वादित्युक्त कुतोऽस्य नवसङ्ख्यकाः कम्बला इति एवं गौर्विषापीत्युक्त े कुतोगजस्य श्टङ्ग' वेतोधावतीति श्वेतरूपवद भिप्रायेणोक्तश्वेतो न धावतीत्यभिधानमित्यादिकमुह्यम् ॥ ५५ ॥
सामान्यकलं लचयति । सामान्यविशिष्टसम्भवदर्थाभिप्रायेणोक्तस्य अति
For Private And Personal
·