________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
.१ अध्याये १ प्राङ्गिकम् ।
२१५
म.ह यस्मात्प्रकरणचिन्नतिकरणं पक्षप्रतिपचाविति भाष्यं साध्यतद. भाववन्नाविति तदर्थ स्तथा च निर्णयार्थ प्रयु तो हेतु यंत्र निर्णयं जनयित मशकस्तुल्यब तेन परेण प्रतिबन्धात् किन्तु धर्मिणः मध्यवत्त्वं तदभाववत्त्वं वेति चिन्ता जिज्ञासा प्रवर्तयति मप्रकरणसभः यहा प्रकट करणं लिङ्ग परामर्यो वा कोहे तरनयोः साधकः एतयोः क; परामर्श. प्रमेति वा यत्र जिज्ञासाभवतीत्यर्थः यम दित्य दित वस्तुस्थि तमात्र लक्षणन्त तुल्यबलविरोधि परामर्श कालोन परामर्शविषयत्व स्वसाध्य परामर्शकालीन तुल्यबलविरोधिपरामर्शो वा विरोधिपरामस्य च हेतुनिष्ठत्वमेकज्ञानविषयत्वसम्बन्धेन अन्यथाहेतोद्रत्वं न सात् अयञ्च दशाविशेष दोषः इव्यतः सङ्घ तोरपि विरोधिपरामर्शकाले दुष्ट त्वमिष्ट मेवेत्यवधेयम् ॥४८॥
क्रमप्राप्तं साध्यसमं लक्षयति । साध्ये न वयादिनाऽविशिष्टः कुत इत्यत आह | माध्यत्वादिति साधनीयत्वादित्यर्थः यथा हि साध्य साध. नीयं तथा हेतुरपि चेत्माध्यसम इत्युच्यते अत वचासिद्ध इति व्य व जियते त्रयञ्चाश्रयासिद्धिवरूपासिधिव्याप्यत्वासिद्धिभेदात्त्रिविधः । अाश्रया सिद्धिश्च पक्षे पक्ष तावच्छ द काभावः यथा काञ्चनमयः पर्वतोवनिमानित्यादौ खरूपासिद्धिः पक्षे हे ततावच्छेदकावच्छिन्नसाभावः यथा हृदो. ट्रव्यं धमादित्यादौ व्याप्यत्व सिद्धिचाव्यभिचरितसामानाधिकरण्यस्याभावः न च खरूपासिवेरेव सूवालच्यत्वप्रतीते!भयेर्ने तरलच्यत्वमिति वाच्य हेतुरिति पदं ह्यत्र परणीयं हेतु पदञ्च गमक हे तोतिविशिष्ट पक्षधर्मस्य वाचकं व्याग्निविशिष्ट पक्षधर्म इत्येव वा पूर्यतां तथा च तस्य किञ्चिदंशसाध्यत्वेनैव माध्यसमत्वम् अतएव साधे माध्यतावछेद काभावः साधने साधनतावछेदकाभावश्च व्याप्यत्वासिद्धिः यथा पक्षतान छेदकाभावपक्षतावछेद कवझेदादे रन्यतमत्वेनाश्रयासिडित्व यथा च पक्षे हेत्वभावहेतुभनेदा. हेरन्यतमत्वेन स्वरूपासिद्धित्व तथा साध्यताव छेद काभावादेर न्य तमत्वेन व्याप्यत्वासिद्धित्व वितयान्य तमत्व चासिद्धिसामान्यलक्षणं नीलधमत्वादे. रपि व्याप्यत्वा सिद्धावन्तर्भावं वदन्ति तेषामयमाशयः व्याप्तिहि साध्यसम्बन्धिताव छेदकरूपा गुरुधर्मश्च साध्यसम्बन्धि तानबछेद कोऽतो नीलधमत्व देः साध्यसम्बन्धितान वछेदकत्वान्न व्याप्तिस्वरूपत्व तथा च साध्य
For Private And Personal