________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२४
न्यायसूत्रवृत्तो ।
पृथिवी इतरेग्यो भिद्यते स्पर्शवत्त्वात् प्रमेयमाकाशादित्यादौ सपच्चाद्यप्रसिद्धेतस्य लक्ष्क्षणत्वे तत्पयं परन्तु विपचासत्त्व संपत सत्त्वाभ्यामव्यभिचरितमानानाधिकरण्यं पचरुत्व वहितस्य चैतस्य विरोधित्वं त्रिभि र्लब्ध तेन व्याप्तिविशिष्टपचधर्म नगविरोधित्वं चरमयोस्त्वनुमिति विरोधिरूपानवच्छिन्नत्वार्थ कयोरभावादनुमितिविरोधित्वं तेनानुमिति तत्कारणाज्ञानान्यतरविरोधित्व पर्य्यवस्यति ॥ ४५ ॥
७
सव्यभिचारं लच्तयति । एकस्य साध्यस्य तदभावस्य च च योऽन्तः सहचारः व्यव्यभिचरितसह चारः सोऽन्तः सहचारः व्यव्यभिचरितसहचारः इत्याशयः सचात्वव्याप्तिग्राहकतया वैकमात्र व्याप्तिग्राहकसहचार वानकान्तिस्तदभ्यो ऽनैकान्तिकः स च साधारण साधारणोऽनपसंहारी चेति त्रिविधः साधारणः साध्यवत्तदन्य उत्तिः यथा शब्दो नित्यः निःस्पर्श - त्वात् न च विरुद्धसङ्कीर्णदोषः उपधेयसङ्करेऽप्युपाधेरसङ्करात् असाधारणः सपच्चविपचव्यावृत्तः सपच्चः साध्यवत्त्वनिश्चयविषयः यथा शब्दोनित्यः शब्दत्यादित्यादौ अनुपसंहारी च केवल : न्वयिधर्मानि पञ्चकः यथा सव्वें नित्यं मेयत्वादित्यादि यत्र च साध्यसन्देहाद्याप्तिग्रहो न भवतीत्याशयः नव्यास्तु वसाधारणः साध्यवदवृत्तिः एतस्य साध्यसहचारग्रहप्रतिबन्धेन व्याप्तिग्रहप्रतिबन्धो दूषकतावीजं अनुपसंहारी च केव खान्वयिसाध्यकस्तस्य चात्यन्ताभावाप्रतियोगिसाध्यकत्वरूपस्य ज्ञानाद्यतिरेकव्याप्तिग्रहप्रतिबन्धो दूषकतावीजं इत्याजः ॥ ४६ ॥
क्रमप्राप्तं विरुद्ध लचयति । अत्र च सिद्धान्तं साध्यं प्रतिज्ञायां हि पक्षस्य सिद्धस्याने साध्यमभिधीयते तथा च माध्यमभ्युपेत्य उद्दिश्य प्रयुक्तस्तद्दिरोधो साध्याभावव्याप्त इति फलितार्थ: यथा वह्निमान् हृद त्वादिति एतस्य साध्याभावानुमिति सामग्रीत्वेन साध्यानुमिति प्रतिबन्धो दूषकतावीजं नव सत्प्रतिपचाविशेषः तत्र हेत्वन्तरं साध्याभावसाधकं इह तु हेतुरेव साध्याभावसाधकः साध्यसाधकत्वेन त्वयोपन्यस्त इत्यथ - किविशेषोन्नायकत्वेन विशेषात् ॥ ४७ ॥
क्रमप्राप्तं प्रकरणसमं लचयति । सहेतुः स्वसाध्यस्य परसाध्याभावस्य
वा निर्णयार्थमपदिष्टः : प्रयुक्तः मकरणसम उच्यते स कद्दू त्याकाङ्क्षाया
For Private And Personal