SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir २ अध्याय २ श्रानिकम् । प्रथमाङ्गिोन सपरिकरे न्याये लक्षिते वादादिलक्षणीय हितोयागिकारम्भः छलपरीक्षा च प्रसङ्गाद्भविष्यति तथा च छलपरीक्षासहित. बादादिलक्षणं द्वितीयाङ्गिकार्थः तत्र चावरि प्रकरणानि प्रादौ व.थाप्रकरणं ततो हेत्वाभासप्रकरणं छलप्रकरणं दोपलक्षण प्रकरण चेति अत्र कथासामान्यस्थायं विशेषो वादादिस्तथा च विभिः सूबरेकं कथा प्रकरणं अन्य य कसूत्वस्य प्रकरणभावाभावादसङ्गतिः स्थादित्याशयेनो भाष्यकता तिस्रः न कथा भवन्ति वादो जल्पो वितण्डा चेति तत्र तत्त्वनिर्णयविजयान्यतरखरूपयोग्योन्यायानुगतवचनसन्दर्भः कथा लौकिकविवादवारगाय न्यायेत्यादि, यत्न केन न्यायः प्रयुक्तोऽपरेण तु मतपरिग्रहोऽपि न कृतस्तहारणाय आद्यं विशेषणमिति कथाधिकारिणस्तु तत्त्वनिर्णयविजयान्यतराभिलाषिणः सर्वजनसिहानुभवान पलापिनः श्रवणादिपटवः अकलहकारिणः कथोपथिकव्यापाररूमा इति । तत्र वादं लक्षति । अत्र च वाद इति लच्यनिर्देशः पक्ष प्रतिपक्षी विप्रतिपत्तिकोटी तयोः परिग्रहस्तसाधनोद्देश्य कोक्ति प्रत्यक्तिरूपवचनसन्दर्भः तावनात्रञ्च कथान्तरसाधारणमताह प्रमाणेत्यादि प्रमाणतर्काम्या सद्रूपेण ज्ञाताभ्यां साधनोपालम्भौ यत्र स तथा उभयत्रापि प्रमाणादिसद्भावे कोटि दयस्यापि सिद्धिः स्यादतनद्रपेण ज्ञाताभ्यामिति ज्ञानमनाहार्य विवक्षितं उपालम्भो दूषणं जल्पादौ तु प्रमाणाभासत्वादिमा ज्ञाताभ्यामपि साधनोपालम्मौ भवत इति तदारणं तथा दूतरथा तु तद्धेतो रेव दृष्ट त्वं इत्यञ्च प्रमाणाभास त्वमकारकज्ञानविषयकरणकसाधनोपालमयोग्यान्यत्वे सतीत्यर्थ स्तेन तादृशजल्पविशेष नातिव्याप्तिः तत्व च नियहस्थानविशेष नियमार्थ सिद्धान्ने त्यादिविशेषण इयं अन्ये तु तदपि लक्षपघट कमेव तदर्थश्च तापमान निग्रहस्थामयोग्यत्व तावदतिरिक्त निग्रह स्थानोपन्यास योग्य त्व' वा निग्रहस्थानं प्रतिज्ञाहान्य दीनामेकैकं धृत्वा तदुपन्या सायोग्य त्वमिति निष्कर्षः तेनोल जल्प विशेषवारणमित्याहुः सिवानाविरुवइत्यनेनाप सिद्धान्तोद्भावनं पञ्चावयवोपपन्न इत्यनेन न्यनाधिकोद्भावने अवयवाभासस्य दृष्टान्नारियादेवोद्भावनं प्रमाणे त्यनेन च प्रमाए भासत्वेन हेत्वाभासानां तांभारुख चोपन्यासो नियम्यते तथा For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy