________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
६१२
न्यायसूत्ररत्तौ।
चाव हेत्वाभासन्यू नाधिकापसिद्धान्त रूपनिपहस्थान चतुष्टयोद्भावन मिति वदन्ति वस्तुतस्तु वादस्य वीतरागकथा त्वेन तत्त्व निर्ण यस्योद्देश्य तया पुरुषदोषस्याविज्ञानार्थादेरित न्यूनाधिकयोरपि नोगाव नमुचितमतएव पञ्चावयवावस्यकत्वमपि भाष्यकारों नानु मेने हेत्वाभासाद्यद्भावनेनापिच तदैव कथाविच्छ दो यदि हेत्वन्तरेणापि साधयितुं न शक्यते इतरथा तु तवेतोरेव दुष्ट त्वं इत्यञ्च पञ्चावयवोपपत्र इति प्रायिकत्वाभिप्रायेणेवि तत्त्ववादाधिकारिणस्तु तत्व त्रुभुत्सवः प्रकृतोक्ति काः अविप्रलम्भकाः यथाकाल स्फूर्ति का अनाचे पका युक्तिसिद्धमत्ये तारः अनुविधेयस्येयः सन्यपुरुषवती जनता सभा अनुविधेयो राजादिः स्पेयान् मध्यस्थः साच काहे नावश्यकी वीतरागव.थात्वादिति ॥ ४२ ॥
जल्य लक्षयति । यथोक्लेषु यदुपपन्नं तेनोपपनइत्यर्थः मध्य पदलोपी समासः तथा च प्रमाणतर्कसाधनोपालम्भः पक्षप्रतिपक्षपरियह इत्यस्य योग्यतया परामर्शः अन्यथा जल्पस्य वादविशेषत्वापत्तिः प्रमाणतर्काभ्यां तद्रूपेण ज्ञाताभ्यां न तु ज्ञानेऽनाहार्यत्वं विवक्षितं यारोपितप्रमाणाभावेना भासेऽपि जल्पनिर्वाहात् यद्यपि छलादिभिरुपालभएव न तु साधनं तथ पि साधनस्य परकीयानुमानसोपालम्भो यवेत्यर्थान्न दोषः परपक्षदूषणे सति स्वपक्षसिद्धिरित्यतः साधने तदुपयोग इत्यन्ये उभयपक्षस्थापना वन च विशेषणीयमतो वितण्डायानातिव्याप्तिः सप्रतिपक्षस्थापना होनइ त्यत्तरसूत्रात्मकते उभयपक्ष स्थापनावत्व बामः स्थापनावत्वादेवच पञ्चावयव. नियमोऽपि लभ्यत इति वदन्नि अन च छत्लादिभिः सबै रुपालम्भो न वि. शेषणाय व्याप्तिरपि तु तद्योग्यतयैव योग्यताक्छेदकन्तु बादभिन्न कथात्वमेव तत्र चोक्तवादत्वावछिन्नभेदस्तत्तद्वादभेदो वा विशेषणमिति छलेत्यादिना विजिगीषकथात्वं बोध्यते विजिगीषहि छलादिकं करोति तथाचोभय. पक्ष स्थापनावती विजिगीषुकथा जल्प इत्यर्थः इत्यपि वदन्ति अब चायं क्रमः वादिना स्वपक्षसाधनं प्रयुज्य नायं हेत्वाभासस्तल्लक्षणायोगादिति सामान्यतो नायमसिद्ध इत्यादि विशेषतो वा प्रतिवादिना स्वस्थाज्ञानादिनिरासाय परोक्त सम्भवादेव लाभे उच्चमानग्राह्याणासमालकालार्थान्तरनिरर्थ कानामलाभे उक्तग्राह्याणां प्रतिज्ञाहानि
For Private And Personal