________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२१०
न्यायसूत्रत्तौ।
दैतहटानधिकरनक्षणोत्तरवत्ती न स्यात् यद्ययं घट एतहटत्तिः स्यात् एतहटव्याप्यो न स्यात् यद्ययं घटएतहटज्ञानाभिन्नः स्यात् ज्ञानसामग्रीजन्यः स्यात् एतहट भिन्नः स्यादिति वा सर्वलापाद्यं तद पेच्यापेक्षित्व. निबन्धनोऽनिष्ट प्रसङ्गोऽन्योन्याश्रयः सोऽपि पूर्व पत्रेधा तदपेच्यामेच्यपे । क्षित्वनिबन्धनोऽनिष्ट प्रसङ्गचक्रक चतुः कक्षादावपि स्वस्य स्वापेक्ष्यापच्येपेक्षित्वसत्त्व ब्राधिक्यं अस्यापि पूर्ववत्वैविध्य अव्यवस्थितपरम्परारोपा. धीनानिष्ट प्रसङ्गोऽनवस्था यथा यदि घटत्वं घटजन्यत्वव्याप्यं स्यात्कपालसमवेतत्व व्याप्य न स्यात् तदन्यबाधितार्थ प्रसङ्ग स्तु धूमो यदि वङ्गिव्य मिचारी स्थाङ्गिजन्यो न स्यादित्यादिः प्रथमोपस्थितत्वोत्सर्गविनिगमना- . विरहलाघवगौरवादिकन्तु प्रसङ्गानात्मकत्वात् न तर्कः किन्तु प्रमाणम्. हकारित्वरूपसाधात्तथा व्यवहार इति संक्षेपः ॥ ४० ॥ ___ क्रमप्राप्तं निर्णय लक्षयत। विमृश्य सन्दि ह्य पक्षप्रतिपक्षाभ्यां साधनोपालम्भाभ्यां उपालम्भः परपक्षदूषणं अर्थस्वावधारणं तदभावाप्रकारकं तत्प्रकारकं ज्ञानं यद्यप्येतावदेव निर्णयसामान्य लक्षणं तथापि विस्ध्ये त्यादिकं जल्पवितण्ड स्थलीयनिर्णयमधिकृत्य तटुन भाष्ये शास्त्र वादे च विमर्श वर्जमिति एवं प्रत्यक्ष तः शब्दाचनिर्णये न विमर्शपक्षपतिपच्चापेक्षेति ॥ ४० ॥ 'समाप्त न्यायोत्तराङ्गप्रकरणम् ॥ ७ ॥
• इति श्रीविश्वनाथभट्टाचार्यकतायां न्यायसूत्रत्तौ प्रथमाध्यायस्य प्रथममाणिकम् ॥ १ ॥
-
For Private And Personal