SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir १ अध्याये १ आह्निकम्। २६ वन तात्पर्य किन्तु व्याप्रिविशिष्ट व त्वबोधे तथा च वङ्गिव्याय धूमवांचा. यमिति वा तथा चायमिति बोपन्यास एवं व्यतिरेकिण्यपि वयभावव्यापकीभताभावप्रतियोगिधूमवांश्चायमिति वा न तथेति वोपन्यासः॥३८॥ निगमनं लक्षयति। हे तोर्व्याप्तिविशिष्ट पक्षधर्मस्य अपदेशः कथनं प्रतिक्षायाः प्रतिज्ञार्थस्य साध्यविशिष्ट पक्षस्य वचनं निगमन तथा च व्याप्तिविशिष्ट पक्षधर्म हेतकथनपूर्व कसाध्यविशिष्ट पक्ष प्रदर्शकः व्याप्त पक्षधर्म हेवज्ञाप्यसाध्यविशिष्ट पक्ष बोधकस्तायसाध्यबोधको वा न्यायावयको निगमन मिति अस्य त्वयिव्यतिरेकिभेदान भेदह त्याशयः व्यतिरेकिणि तु तसाव तथेत्येवाकारइत्यपरे ॥ ३८ ॥ समाप्तं न्यायस्वरूप प्रकरणम् ॥६॥ क्रमप्राप्त तक लशयति । तर्क इति लक्ष्य निर्देशः कारणोपपत्तित जह इति लक्षणं अविज्ञाततत्त्वेऽर्थे तत्वज्ञानार्थ मिति प्रयोजनकथनं कारणं व्याथ तखोपपत्तिरारोपस्तस्मात् अारोपः अर्थाद्यापकस्य तथाच व्यापकाभावः त्वेन नि ते व्याप्यस्याहार्यारोपाद्यो व्यापकस्याहाारोपः स बर्क यथा निर्बहिषारोपाविधूंमत्वारोपः निर्बङ्गिः स्यात्रिधूमः स्यादित्यादि हदोनिङ्गिः सान्निधूमः स्थादित्यादिवारणाय व्यापकामावर पेन निर्गात इति निर्वणिः स्यात् बद्रव्यं स्थादित्यादिकारणाय व्याप्यस्येति तद्याप्यारोपाधीनस्तदारोपइत्यर्थलाभाय व्याप केति न चानुमानादितोऽमि वेस्तोव्यर्थ इति वाच्य अप्रयोजकत्वादिशङ्काकलङ्कितेन हेवनार्थस्य साधयितुमशक्यत्वा तदेतदुक्तमविचारतत्त्वेऽर्थे तत्त्वज्ञानार्थमिति तत्त्वनिर्णयार्थमित्यर्थः यल नाप्रयोजक त्वाद्याशङ्का तत्र नारेक्षएवेति: भावः । परे तु अह इत्येव लक्षणं जहत्वञ्च मानमत्वव्याथोजातिविशेषस्त कयामोत्यनुभवसिद्धः तर्कः किं खतएव निर्णायकः परम्परया बेत्यताह कारणेति कारणस्य व्याप्तिज्ञानादे रूपपादनहारेत्यर्थः तथा च धूमो यदि वन्तिव्यभिचारी सात् वहिजन्यो न स्थादित्य नेन व्यभिचारशङ्कानिरासे निरगुन व्याप्तिज्ञानेनानुमितिरिति परम्परयेवास्योपयोगत्या हुः स चायं पञ्चविधः अात्माश्रयान्योन्याश्रयचक्रका.. नवस्थातदन्यबाधितार्थप्रसङ्गभेदात् खथ खापेक्षित्वेऽनिष्ट प्रसङ्गात्माश्रयः सच उत्पत्ति स्थितिज्ञप्तिहारा वेधा यथा यद्ययं घटए तहटजन्यः स्यात. For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy