________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२०६
न्यायसूत्रसौ।
एव च जाला देरसत्तरत्वमपि सर्वतन्त्र सिद्धान्तः न च तन्त्रेऽधिकृत इति स्पष्टार्थ लक्षणे तु न देयमेवेति वाच्य मनस इन्द्रियत्व स्थापि सर्व तन्त्रसिद्वान्नतापत्तेः नव्यास्तु सूत्रस्योपल क्षणमात्रत्वादादिप्रतिवाद्युभयाम्य पगतः कथ नु कूलोऽर्थः स इति वदन्ति ॥ १८ ॥ __ प्रतितन्त्र सिद्धान्न लक्षयति । समानशब्द एकार्थ स्ते नै कतन्त्रसिद्ध दूत्यर्थः स्वतन्त्रसिद्धति पर्यवसितोऽर्थः तथा च वादिप्रतिवाद्येकतरमालाभ्य पगतस्तदेक तरस्य प्रतितन्त्रसिट्वान्त इति फलितार्थः यथा मीमांसकानां शब्दनित्यत्वम् ॥ २६ ॥
अधिकरणसिद्धान्त लक्षयति ॥ यथार्थस्य सिद्धौ जायमानायामेवान्यस्य प्रकरणस्य प्रस्तुतस्य सिद्धिर्भवति सोऽधिकरण सिद्धान्त इत्यर्थः यथा ताणु कादिकं पत्नीकत्येोपादान गोचरापाज्ञज्ञानचिकीर्षाकतिमज्जन्य त्वे माध्यमाने सर्वन त्वमोशस्य एवं हेतुबलादपि यथा दर्शनस्पर्श नाभ्यामेकार्थग्रहणादिन्द्रियादिव्यतिरिक्त आत्मनि साधिते इन्द्रियनानात्व तथा च यदर्थ सिद्धिं विना योऽर्थः शब्दादनुमानाद्दा न सिध्यति मोऽधिकरणसि. द्यान्न इति, वस्तुतस्तु शब्द त्वभनुमान त्वं चाविवक्षितं प्रमाणमात्रमपेक्षित अतएव प्रत्यक्षेण स्थलत्वसाधनानन्तरमुक्तमात्मतत्त्वविवेके सोऽयमधिकरण सिद्धान्तन्यायेन स्थूलत्वसिद्धौ क्षणभङ्गभङ्ग इति तत्र च व क्यासिढौ तदनुषङ्गी यो यः सोऽधिकरणसिद्धान्त इति वार्तिक फकिका लिखित्वा येन केनापि प्रमाणे न वाक्य थे सिद्धौ जन्यमानायां योऽन्यार्थः सिध्यति स तथेत्यर्थः, इति व्याख्यातं, दीधितिकता, एवं हेतरीदृशः पक्षश्च वाक्यार्थ इति टोकावचने च उपलक्षणमेदियुक्त तत्र तत्र विशिष्यैव लक्षणं कायं यत्त जनकीभूतव्यापक ताज्ञाने व्यापक कोटावेव विषयः प्रकतानुमित्या व्यापक कोटौ विषयी कृतः शाब्दजनकपदार्थज्ञानविषयत्वे सति शाब्दविषयश्चेति इयमधिकरणसिद्धान्त इति तन्त्र इन्द्रियनान त्वादौ भाष्याद्युदाहृतेऽव्याप्ते रिति ॥ ३० ॥ .. अभ्यु पगमसिद्धान्न लक्षयति। अपरीक्षितस्य साक्षादसूत्रितस्य विशेषपरीक्षण विशेषधर्मकथनं व्यस्य पगलादिति ज्ञापकत्वे पञ्चमी अभ्य - पगमज्ञापकमित्यर्थः विशेष परोक्षणाज ज्ञायते सूतकतोऽभ्युपगतमिद
For Private And Personal