SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir १ अध्याय १ पाह्निकम्। २०५ क्रमप्राप्त प्रयोजनं लक्षयति । अधिक्षन्य उद्दिश्य तथाच प्रवृत्तित्विच्छाविषयत्व प्रयोजनत्व विषयत्व साध्यताख्य विषयताविशेषः तेन ज्ञानसुखवादिवारणं प्रवृत्तिहेविति खरूपकथनं वक्षकचूडामणि सुमेर्वादिमाप्ति वारकं तदिति केचित् अत्र निरुपाधीच्छाविषयत्वात् सुखदुःखाभा. वयोमुख्य प्रयोजनत्यं तदुपायस्य तु तदिच्छाधीनेच्छाविषयत्वाहौण प्रयो. जनत्वमिति ॥२४॥ ___ क्रमप्राप्त दृष्टान्तं लक्ष यति। लौकिकोऽप्राप्तशास्त्र परिशीलनजन्यबुद्धिप्रकर्षः प्रतिपाद्य इति फलितोऽर्थः परीक्षकः शास्त्रपरिशीलनप्राप्तबुद्धिप्रकर्षः प्रतिपादक इति फलितार्थः तथाच प्रतिपाद्यप्रतिपादकयोरिति पर्यवसनं बहुवचन कथाबद्धत्वमभिप्रेत्य बुद्ध साध्यसाधनोभविविण्यास्तदभावविषयिण्या वा साम्यं अविरोधो यस्मिन्नर्थे सोऽर्थोदृष्टान्तः वादिप्रतिवादिनोः साध्यसाधनोभयप्रकारकतदभावदयप्रकारकाचतरनिश्चयविषयोदृष्टान्त इति पर्यवसितोऽर्थः । समाप्त न्यायपूर्वीत. সহ্মঘ। ২৪। क्रमप्राप्त सिद्धान्तं समयति । तन्त्र शास्त्रं तदेवाधिकरणं ज्ञापकतया यस्य ताइशस्य योऽभ्युपगमस्तस्य समीचीनतयाऽसंशयरूपतया स्थितिस्तथाच गास्तितार्थनिश्चयः सिवान्नः अत्र चाभ्युपगम्यमानोऽर्थ: सिछान्न इति भाष्यम् अभ्य पगमः सिद्धान्त इति वार्तिकटीका,नचालविरोधः स्याङ्कनीयः प्राचार्यः परिहृतत्वाम् तथाच त्रिसूत्रीनिबन्धः अर्थाभ्यु पगमयोप्पप्रधानभावस्य विवक्षा तन्त्रत्वादाभ्य पगमोऽभ्य पगम्यमानोवार्थ: सिद्धान्तस्तेन सूत्रभाष्यवार्तिकटीकास न विरोधः अत्र च भाष्यानुसारात्मवतन्त्र प्रतितप्राधिकरणाभ्युपगम सिद्धान्नान्य तमः सिद्धान्त इति सूत्रार्थ इति तु न युक्त अयिमसूवाहत्यानापत्तेः तम्वसिद्धान्नत्वेन इयमनुगमय्य तन्वाधिकरणाभ्यु पगमान्यतमः सिद्धान्त इति कश्चित् ॥ १६ ॥ विभजते । स चतुर्विध इति शेषः सर्वतवादिसंस्थिती नामर्थान्तरभावात् भेदादित्यर्थः ॥ २७ ॥ मर्वतन्त्र सिद्धान्त लक्षयति । सर्वतन्त्राविरुद्धः सर्वशास्वाभ्य पगत इति बहवः वस्तुनो यथावत एवार्थः अन्य या तन्त्रेऽधिकत इत्यस्य वैयऱ्यांपत्तेरत For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy