________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये १ आह्निकम् ।
२०७
मिति तथा च साक्षादसूलिताम्य पगमोऽभ्य पगमसिहान्नः यथा मनसइन्द्रियत्वमिति ॥ ३१॥ समाप्त न्यायाश्रयसिङ्गान्न लक्षण प्रकरणम् ॥ ५ ॥
क्रमप्राप्तानवयवाहक्षयितु विभजते। अनेन विभागेन प्रतिज्ञाद्य न्यतमत्वमवयवत्वमिति लक्षणं सूचितं, अत्र च प्रतिज्ञादीनां पञ्चानामवय. वत्वकथनाद्दशावयववादो व्यु दस्त इति मन्तव्यं, ते च यथा दर्शिता भाष्य जिज्ञासासंशयः शक्यप्राप्तिः.मयोजन मंशयव्य दासवेति एते प्रतिज्ञादिसहिता दश व्याख्याताच ते तात्पर्यटोकायां प्रयोजनं हानादिबुद्धयः तत्प्रवर्तिका जिज्ञासा तज्जनकः संशयः शक्यप्राप्रिः प्रमाणानां ज्ञानजननसामर्थं संशयव्युदासतर्कः अयमेवार्थोनिबन्धे निष्टतः जिज्ञासा विप्रतिपत्तिरिति कचित् एतेषाञ्च न ध यावयवत्व न्य याघट त्वात् नच न्यायजन्य बोधानुकूलत्वेनै यादयवत्वं एक देशस्थापि तत्त्व रसङ्गात् प्रयोनने व्याप्ने श्च ॥ ३३॥ ___ प्रतिज्ञा लक्षयति । माधनीयस्वार्थ स्व योनिर्देशः स प्रशिक्षा साध - नीयच वनिमत्त्वादिना पर्वतादिस्त था च पक्षताव छेदकविशिष्ट पच्छे साध्यतावछेदकविशिष्ट वैशियबोधक शब्द इत्यर्थः निगमनवारणाय च साध्यांश साध्यतावच्छेदकातिरिकप्रकारकत्व वाच्यं तदर्थश्वसाध्यतावच्छेदकमकारतादिलक्षण प्रकारताशून्यत्वं तेन प्रमेयवतः माध्यत्वे नासिद्धिः उ. दामीनवाक्यवारणाय च न्यायान्नर्गतत्वे सत्तीति विशेषणीयम्, न्यायान्तमतत्व मति प्रकृतपक्ष बच्छेद भावच्छिन्न पक्षकप्रकृतसाध्यतावच्छेदकावछिनमाध्यविषयताविलक्षणविषयताकबोधाजनकत्वे सति प्रकृतपक्षे प्रकृतमाध्यघोषजनकत्वं तत्प्रतिज्ञात्वावयवत्वादिकं परिभाषाविशेषविषयत्वरूप तत्तद्यनित्वरूपं चेत्यपि वदन्ति ॥२३॥
क्रमप्राप्त हेतुं लक्षयति घिभजते च सूत्राभ्याम् । अत्र साध्यसाधनं हेरिति सामान्य लक्षणं माध्यसाधनं साध्यासानुकूलतापकत्वबोधक इत्यर्थः तथा च साध्यतावच्छेद कावच्छिन्नसाध्यान्वितज्ञापकत्वबोधकः साध्या वितखार्थबोधकोवाऽवयव इति फलितार्थः तस्य वैविध्यमाइ उदाहरणसाधर्म्यात्तथा वैधादिति साधर्म्यमन्वयः वैधर्म्य व्यतिरेकः तादृशव्याप्तिरिति फलितार्थः उदाहरणसावयं उदाहरणबोध्य.न्वयव्याप्तिस्ततोऽन्वयी
For Private And Personal