________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याय १ आङ्गिकम् ।
२०३
रम्भपदस्य प्रत्येकमन्वयारागारम्भादिभेदेन विविधा प्रवृत्तिः बुद्धिशब्दे नाल मनोऽभिप्रेतमिति शरीरशदश्च चेष्टावत्त्वेन हस्तादिसाधा. रणः तथा च वचनानुकूली यत्नेावागारम्भ : शरीरगोचरो यत्नश्च धानुकूलयनोवा शरीरारम्भः एतद्द्वय भिन्नो यत्नोबु द्यारम्भः स च ध्यानोदया. देव दर्शनाद्यन कूलः पथ्यं वस्यति प्राञ्चस्तु सामान्यविशेषलक्षणे चादृष्ट. जनकत्व' निवेशयन्ति इयञ्च कारणरूपा प्रत्तिः कार्यरूपा तु धर्माधर्मात्मिकेति ॥ १७॥ .
दोघं लक्षयति। दोषा इति बहुवचनं रागद्वेषमोहात्मकलक्ष्यवयज्ञापनाय प्रवर्तना प्रवृत्तिजनकत्वं तदेव लक्षणं येषां यद्यपीदं शरीरादृष्टे श्वरेच्छादावतिव्याप्तं तथापि लौकिक प्रत्यक्षसविषयत्वे सतीति विशेषणीयं यागादिगोचरप्रमावारणाय प्रमान्यत्वे मतीति विशेषयन्ति ॥ १८ ॥
प्रेत्यभावं लक्षयति । प्रेत्य मृत्वा भावो जनन प्रेत्यभावः । तत्र पुनरित्यनेनाभ्यासकथनात् प्रागुत्पत्तिस्ततोमरणं तत उत्पत्तिरिति प्रेत्यभावोऽयमनादिरपवर्गान्तः एतज्ज्ञानञ्च वैराग्य उपयुज्यते इति प्रति न व्यर्थं तदीयमरणञ्च तदीयजीवनादृष्टनाशस्तदीयश्वरम माणसंयोगध्वंससदीयप्राणध्वंसो वा तदीयोत्पत्तिस्तु तदीयविजातीयशरीराद्यप्राणसंयोग इति || १६॥
फलं लक्षयति । अत्र च मुख्यं कालं सुखदुःखोपभोगः तथाच भाष्यं सुखदुःखसंवेदनं फलं, तत्र च धर्माधर्मात्मकप्रत्तेः प्रयोजकत्वात्तत्र च दोषस्य हेतुत्वात् प्रवृत्तिदोषजतितेत्य तं लक्षणन्त सुखदुःखान्यतरसाक्षात्कार इति गौणं फलन्त शरीरादिकं सर्वमेव तथा च भाष्य तत्पुनः हेन्द्रियब द्धिषु सतीष भवतीति सह देहेन्द्रियादिभिः फलमभिप्रेतं तथाहि प्रवृत्तिदोषजनितोऽर्थः फलमेतत्सर्वे भवतीति इत्यञ्च जन्यत्वमेव फलत्व प्रत्तिदोषजनित इति तु निर्वेदोपयोगादनम् ॥ २० ॥ ___ दुःखं लक्षात। बाधना पीड़ा तदेव लक्षणं स्वरूमं यस्य तथाचानुभवसिङ्घदुःखत्वजातिरेव लक्षणं शरीरेन्द्रियार्थेषु दुःखसाधनत्वात्म खे च
For Private And Personal