________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२०२
न्यायसूत्तौ ।
भूतान्येव कानीत्याकाङ्क्षायामाह । आरम्भे परसरानपेचत्ववनायासमासकरणं भूतत्वन्तु बहिरिन्द्रियग्रहण योग्य विशेषगुणवत्त्व पृथि बीत्वादयस्तु जातिविशेषा इति ॥ १३ ॥
क्रमप्राप्तमर्थं विभजते लचयति च । वैशेषिकाणां द्रव्यगुणकर्मस्वर्थ शब्दाभिधेयत्वमतः पञ्चानां गवादीनामेव कथं तपत्यमित्याशङ्कामिरामाय तदर्षा इत्यक्तां तेषामिन्द्रियाणामर्था विषया उद्दिष्टाश्रपि तएवेत्याशयः इत्थञ्च तदर्थत्वं लचणमिति मन्तव्यं तच्छब्देन बहिरिन्द्रियाणि परामृश्यन्ते तथा चैकबहिरिन्द्रियमात्र पाह्यविशेषगुणत्व बहिरिन्द्रियहिरिन्द्रियाया गुणत्वं वा तदर्थः । पृथिव्यादिगुणा इति लच्यनिर्देशस्ते के गुणां इत्याकाङ्गायां गम्बेत्यादि पृथिव्यादीनां गुणा इति षष्ठीसमासो भाष्यादिसम्मतस्तेन गुणगुणिनोरभेदो नेति चितम् ॥ १४ ॥
बद्धिं लक्षयितुमाह । अनर्थान्तरं समानार्थकं न तु सायानामिव बुद्धि वय महत्त्वत्वा परपयस्य परिणामविशेषो ज्ञानं यथा चैतत्तथा बच्यते तथाच बुद्ध्यादिपदवाच्यत्वमनुभव सिद्धज्ञानत्वजातिरेव वा लक्षएमिति भावः ॥ १५ ॥
T
मनो वक्ष्यति। युगपत् एककाले एकात्मनीति पूरणीयं ज्ञानानामनुत्पत्ति र्यतः स एव धर्मो ज्ञानकरणाणुत्व मनसोलिङ्ग' लक्षयमित्यर्थः । तथाहि चचुरादिषु विषयसम्वद्ध ष्वपि यस्यासत्त्यभावादेकं न ज्ञानं जनयति यत्सम्व न्वादपरञ्च ज्ञानं जनयति तदेव चाणु निखिलज्ञानजनकं सुखादिसाचात्कारासाधारणकारणं तदेकमेव लाघवात्सिङ्घ मन इत्यर्थः एवमव्याख्याने च लचणप्रकरणे प्रमाणोपन्यासोऽसङ्गतः स्यादिति अन्ये तु सति धर्मिणि लक्षणचिन्तेत्यतोमनःसाधनाय युगपदिति सूत्रं प्रत्यञ्च मनःसिद्धौ निःष्पगुत्वादिकं लक्षणं सुकरमित्याशय इति वदन्ति ॥ १६ ॥
प्रतं लचयति विभजते च । यत्र च प्रवृत्तित्वं रागजन्यताबच्छेदको जातिविशेषः स एव लक्षणं ईश्वरकृतेरपि लच्यत्वे यत्नत्वमेव तथा । जीवनयोनियन निवृत्तौ च मानाभावात् तत्सद्भावेऽपि प्रवृत्तित्वं नित्ययत्नसाधारणं तद्यावृत्तं वा तथा, इन्दानन्तरश्रुता
For Private And Personal