________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये १ आह्निकम् ।
२०१
क्रमप्राप्तं शरीरं लचयति । अत्र चेष्टादीनां मिलितानां श्राश्रयत्वं न लक्षणं वैयर्थ्यादपि त्वाश्रयपदस्य प्रत्येकमन्वयाचेष्टाश्रयत्वादिलचणत्रये तात्पर्यं चेष्टत्त्वञ्च प्रयत्न जन्यतावच्छेदको जातिविशेषः न च शरीरावयवेऽतिव्याप्तिः अन्त्यावयवित्वेन विशेषणात् न च निक्रिशरीरेऽव्याप्तिस्तादृशे मानाभावात् यतएवाह इन्द्रियाश्रय इति इन्द्रियाश्रयत्वञ्च वच्छ ेदकता ख्य स्वरूप सम्बन्ध विशेषेण चतुष्नान् देवदत्तोऽयमित्यादिप्रतीतेः, अर्थाश्रयत्वमित्यत्वार्धशब्दो न रूपादिपर स्तदाश्रयत्वस्य घटादावतिव्याप्तः किन्तु सुखदुःखान्यतरपरः अतएव भाष्यं यस्मिन्नायतने सुखदुःखयोः प्रतिसम्बेदनं प्रवर्त्तते सएषामाश्रयस्तच्छरीरमिति, वस्तुतस्त्वन्यतराश्रयत्यमपि न लक्षणं, किन्तु सुखाश्चयत्वं दुःखाश्रयत्वञ्चेति लक्षणद्वये तात्पर्यं शरीरस तदाश्रयत्वमवच्छेदकतासम्बन्धेन हस्तादेरलच्यत्वे त्वन्त्यायवित्वेन विशेश पोयं स्वर्गिशरोरे नारकिशरीरे दृच्चादौ च सुखदुःखखीकारान्नाव्याप्तिः, न च तच्छू न्यखण्डशरीरेऽव्याप्तिः सुखाद्याश्रय उत्तिद्रव्यत्वव्याप्यव्य प्यजातिमत्त्वस्य विवचितत्वात् ताजातिश्च मनुष्यत्वचेत्वत्वादिः कल्पभेदेन नरसिंहशरीरणां भेदान्नरसिंहत्वजाति मादाय नरसिंगरीरे लचणसमन्वय इति ॥ ११ ॥
इन्द्रियं विभजते लचयति च । यद्यपि मनसोऽपीन्द्रियत्वमस्त्यत्र तथापि घाणेत्यादेरुपलचणपरत्वान्न दोषः वस्तुतस्त्विन्द्रियाणीत्यस्य बहिरिन्द्रियाणीत्यर्थः तेन भूतेभ्यइत्यस्य नासङ्गतिः अत्र चैतानीन्द्रियाणीति वदता प्राणाद्यन्यान्यत्वं लचणमिति सूचितं प्रत्यचज - नकतावच्छेदकतया इन्द्रियत्वमखण्डोपाधिरूपमित्यन्ये वाणत्वादिकं जातिविशेषरूपं कर्णशष्क ल्यवच्छिन्नं नभः श्रोत्रं प्राणादीनि किं प्रक्क
9
U
तिकानीत्याकाङ्गायामाह भूतेभ्य इति तेनेन्द्रियाणामहङ्कार प्रकृतिकत्वं नेति मन्तव्यं व्युत्पादयिष्यते चेदं तृतीयाध्याये, अब प्राणादीनां चतुणी पृथिव्यादिजन्यत्वं सम्भवति श्रोत्रस्य कर्णशष्क ल्यत्र नाकाशस्य कर्णशष्कुल्याजन्यत्वादेव जन्यत्वव्यपदेशः अथवा अभिन्नानीति पूरयित्वा भूताभिन्नानीति व्याख्येयम् । घ्राणादीत्यस्योपलचणपरत्व तु तेभ्य इति वहिरिन्द्रियपरम् ॥ १२ ॥
७
For Private And Personal
ܘ
>
•