________________
Shri Mahavir Jain Aradhana Kendra
२००
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूत्रदृत्तौ ।
विभजते । सप्रमाणशब्दः शब्दतदुपजीवि प्रमाणातिरिक्तप्रमाण गम्याको हeार्थकः शब्दतदुपजीवि प्रमाणमात्र गग्यार्थ कोऽहeार्थकः तथा च
टाकत्वादृष्टार्थकत्वभेदात्प्रमाणब्दस्य हैविध्य मित्यर्थः ॥ ८ ॥
समाप्तं प्रमाणलक्षणप्रकरणम् ॥ २ ॥
प्रमेयं विभजते लचयति च । यत्र तु शब्दः पुनरर्थे तथाचेतेषां पुनः प्रमेयत्वं न तु प्रभा विषयत्वेन संयोगादीनामपि प्रमेयशब्दो हि वादादिशब्दवत् परिभाषाविशेषेण द्वादशसु प्रवर्त्तते तत्र च प्रकृष्ट' मेयं प्रमेय मिति योगार्थ : प्रकर्षय संसारहेतुमिथ्याज्ञान विष यत्व' मोचहेतुधीविषयत्वं वा रूपा च तावदन्यान्यत्वमर्थः जच्चामपि तदेव प्रमेयं किमित्याकाङ्गायामात्मादयो दर्शिता इत्यतो वचनभेदेऽपि नानन्वयः वेदाः प्रमाणमित्यादावप्येवं, अन्यथा श्रात्मसूत्रे विगतिः स्यात्तयः च वच्यते प्रमेयत्व नैक्यमिति प्रतिपादनाय अन्यतमाज्ञानेऽपि नापवर्ग इति प्रतिपादनाय वा प्रमेयमित्येकवचनमित्यन्ये, तञ्चिन्त्यं, अत्रापि व्यात्मा च शरीरञ्च इन्द्रियाणि च अर्थाश्च बुद्धिश्व मनश्च प्रवृत्तिश्च दोषाञ्च प्रेत्यभावश्च फलञ्च दुःखञ्च व्यपवर्गश्चेति यथावचनं विग्रहं वर्णयन्ति त्र पाधान्यात्कारणरूपषटकमभिधाय कार्य्यरूपप्रमेयषट्कमभिहितं तत्व पूर्व पूर्व्वस्य प्रधान्यात् पूर्वपूर्वस्य प्रधान्यात् प्रथममुद्देश इति वदन्ति ॥ ६ ॥
तव प्रथमोहिमात्मानं लचयति । अव चात्मनः प्रत्यचत्वालिङ्गकथनमसङ्गतं न च शरीरातिरिक्तात्मव्युत्पादनार्थं तदितिबाच्यं अग्रिमपरीचावैयर्थ्यापत्तेः लक्षयाकथनेन न्यूनत्वं चेति चेन तलिङ्गपदस्य लक्षणार्थत्वात् न च लिङ्गमित्येकवचनेन मिलितानां लक्षणत्वं प्रतीयते तच्चायुक्त वैयर्थ्यादिति वाच्य किं लक्षणमित्याकाङ्गायामिच्छादीनामभिधानामिलितं लक्षणमिति प्रत्यायकाभावात्, तथा च प्रत्येकमेव लक्षणं अत्र ज्ञानेच्छाप्रयत्नानामात्ममात्रस्य लचणत्व सुखदुःखद्दोषाणां संसारियो लक्षणत्वमिति ॥ १० ॥
For Private And Personal
·