________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्यायनभाष्ये
निमित्तोऽयं संसार इति | प्रेत्यभावे खल्वस्ति जन्तु वः सत्त्व अात्मावा यः प्रेत्य भवेदिति । निमित्तवज्जना निमित्तवान् जन्मोपरम-इत्यनादिः प्रेत्यभावोऽपवर्गान्त-इति नैमित्तिकः मन् प्रेत्यभावः प्रवृत्तिनिमित्त इति सात्मकः सन् देहेन्द्रिय द्धिवेदनासन्तानोच्छेद प्रतिसन्धानाभ्यां प्रवर्तत इति । अपवर्गः शान्तः खल्वयं सर्वविप्रयोगः सर्बोपरमोऽपवर्गः । बड़ च कच्छ्र घोरं पापकं लुप्यत इति कथ बुद्धिमान् सर्वदुःखोच्छ दं सर्वदुःखासंविदपवर्ग न रोचये दिति । तद्यथा मधुविषसंप्टनानमनादेयमिति एवं सुखंः दुःखानु पक्कमनादेयमिति । विविधा चास्य शास्त्रस्य प्रवृत्तिः । उद्देशो लक्षणं परीक्षा चेति, तत्र नामधेयेन पदार्थमानस्थाभिधानमुद्देशः, तत्रोद्दिष्टस्या तत्त्वव्यवछेदको धो लक्षणम् लक्षितस्य यथा लक्षणमुपपद्यते नवेति प्रमाणैरवधारणं परीक्षा, तवोद्दिष्टस्य प्रविभक्तस्य लक्षणमुच्यते यथा प्रमाणानां प्रमेयस्य च, उद्दिष्टस्य लक्षितस्य च विभागवचनं यथा छलस्य वचनविघातोऽर्थ विकल्पोप पत्त्या छचम् तत् विविधमिति अथोद्दिष्टस्य विभाग वनम् ॥
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥३॥
अक्षयाक्षस्य प्रतिविषयं त्तिः प्रत्यक्षम्। वृत्तिस्तु सनिकों ज्ञानं वा यदा सन्निकर्षस्तदा ज्ञान प्रमितिः यदा ज्ञानं तदा हानोपादानोपेचाबद्धयः फलम् | अनुमानम् । मितेन लिङ्गनार्थस्य पश्चान्मानमनुमानम् । उपम.नं सारूप्यज्ञानम् यथा गौरेवं गवय इति, सारूप्यन्तु साम न्ययोगः । शब्दः शब्द्यतेऽने नार्थ इत्यभिधीयते जाप्यते उपलब्धिसाधनानि प्रमाणानीति समाख्यानिर्वचनसामर्थ्याहोद्धव्यम्, प्रमोयतेऽनेनेति करणार्थाभिधानो हि प्रमाणशब्द स्तहिशेषसमाख्या या अपि तथैव व्याख्यानम् | किं पुन: प्रमाणानि प्रमेयम भिसंप्लवन्ते अथ प्रमेयं व्यवतिष्ठन्त दूत्यु भयथा दर्शनम्। अस्यात्मेत्याप्तोपदेशात् प्रतीयते तत्रानुमानमिछाद्दे प्रयत्न सुखदुःखजानान्यात्मनो लिङ्गमिति । प्रत्यक्षं युञ्जानस्य योगसमाधिजमात्मममसोः संयोगविशेषादात्मा प्रयच इति, अग्नि
For Private And Personal