________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये १ धाङ्गिकम् ।
तत्रामाद्यपवर्गपर्यन्नप्रमेये मिथ्याज्ञानमनेकप्रकारकं वर्तते श्रामनि तावबास्तोति अनामन्यात्मेति दुःखे सुखमिति अनित्ये निन्यमिति अवाणे बाणमिति सभये नियमिति जुगुमितेऽभिमतमिति हातव्येऽप्रतिहातव्यमिति प्रष्टत्तौ नास्ति कर्म, नास्ति कर्म-फलमिति दोषेष नायं दोष निमित्तः संसार रति प्रेत्यभावे नासि जन्ती वो वा सत्र आत्मावा व प्रेयात् प्रेत्यच भवेदिति । अनिमित्वं जन्म | अनिमित्तो जन्मोपरम इत्यादिमान् प्रेत्यभावोऽनन्तश्चेति नैमित्तिकः सन्न कर्मनिमित्तः प्रेत्यभाव इति। देहेन्द्रियबुद्धिवेदनासन्नानोच्छेदप्रतिसन्धानाभ्यां निरात्मकः प्रत्यभाव इति । अपवर्गो भीष्मः । स खल्वयं सर्वकार्योपरमः सर्वविप्रयोगेऽपवर्गे बहु च भद्रकं लुप्यत इति कथं बुद्धिमान् सर्व सुखोच्छेदमचैतन्यममुमपवर्ग रोचयेदिति । एतस्मान्निध्याजानादनुकूलेघु रागः प्रतिकू वेष द्वेषः रागद्देषाधिकारावास्येामायालोभादयो दोषा भवन्ति । द षैः प्रयुक्तः शरीरेण प्रवर्त्तमानोहिंसास्तेयप्रतिषिद्धमैथुनान्याचरति वाचाऽन्तपरुषसूचनासम्बवानि मनमा परद्रोहं परद्रव्याभीमा नास्तिक्यञ्चेति सेयं पाप्रात्मिका प्रवृत्तिरधर्माय । अथ भूभा शरीरेण दानं परिवाणं परिचरणञ्च। वाचा सत्यं हित प्रियं खाध्यायश्चेति । मनसा दयामस्पृहां श्रद्धाञ्चेति सेयं धर्माय । अत्र प्रवृत्ति साधनो धर्माधम्मौ प्रवृत्तियब्देनोको। यथाऽब्रसाधनाः प्राणाः । "अब वै प्राणिनः प्राणा इति" । सेयं कुत्सितस्याभिपूजितस्य च जन्मनः कारणम्, जन्म पुनः शरीरेन्द्रिय-बुद्धीनां निकायविशिष्टः प्रादुर्भावः । तस्मिन् सति दुःखस्, तत्पुनः प्रतिकूलवेदनीयम् बाधना पीडा ताप इति । इमे मिथ्याज्ञानादयो दुःखान्ता धम्मा अविच्छेदेनैव प्रवर्त्तमानाः संसार इति । यदा तु तत्वज्ञानान्मिथ्याज्ञानमपैति तदा मिथ्याज्ञानापाये दोषा अपयन्ति दोषापाये प्रवृत्तिरपति प्रत्ययाये जन्मापैति जन्मा. पाये दुःखमपैति दुःम्वापाये चात्यन्निकोऽपवर्गो निःश्रेयसमिति | तत्त्वजानन्तु खल मिथ्याज्ञानविपर्ययेण व्याख्यातम्, आत्मनि तावदस्तीति घनात्मन्धनात्मेति एवं दुःखेऽनित्ये ऽवाणे सभये जुगुमिते हातव्ये च यथा. विषयं वेदितव्यम्, प्रवृत्तौ अस्ति कर्म अस्ति कीफलमिति दोषेषु दोष.
For Private And Personal