________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये १ श्रानिकम् ।
७
राप्तोपदेशात् प्रतीयते अवाग्निरिति, प्रत्यासीदता धूमदर्शनेनानुमीयते । प्रत्यासन्नेन च प्रत्यक्षात उपलभ्यते, व्यवस्था पुनरग्निहोत्रं जहुयात् स्वर्गकाम इति । लौकिकस्य खर्गे न लिङ्गदर्शनं न प्रत्यक्षम् । स्तनयित्र - शब्दे व यमाणे शब्दहेतोरनुमानम् तल न प्रत्यक्षं नागमः, पाणौ प्रत्यक्षत उपलभ्यमाने नानुमानं नागम इति । साचेयं प्रमितिः प्रत्यक्ष परा, जिज्ञासितमर्थमाप्नोपदेशात् प्रतिपद्यमानो लिङ्गदर्शनेनापि बभत्स ते । लिङ्गदर्शनानुमितञ्च प्रत्यक्षतो दिक्षते, प्रत्यक्षत उपलब्धेऽर्थे जिज्ञासा निवर्तते । पूर्वोतमुदाहरणम् अग्निरिति प्रमातुः प्रमातव्ये ऽर्थे प्रमाणानां सङ्करोऽभि संप्लवः । असङ्करो व्यवस्थेति अथ विभक्तानां लक्षणवचन मिति ॥
इन्द्रियार्थसन्निकर्पोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकम् प्रत्यक्षम् ॥ ४॥
इन्द्रियस्थार्थे न सन्त्रिकर्षांदुत्पद्यते यत् ज्ञानं तत् प्रत्यक्षम् । न तहीदानोमिदं भवति अात्मा मनसा संयुज्यते मन इन्ट्रि येण इन्द्रियम नेति, नेदं कारणावधारणमेतावत् प्रत्यक्षे कारणमिति किन्त विशिष्ट कारण : बचनमिति यत्प्रत्यक्षतानस्य विशिष्ट कारणं तदुच्यते, यत्तु समानमनुमानादिज्ञानस्य न तद्रिवर्तत इति । मनसस्तहीन्द्रियेण संयोगो वक्तव्यः | भिद्यमानस्य प्रत्यक्षवानस्य नायं भिद्यत इति समानत्वानोक इति यावदर्थं वै नामधेयशदास्तै रर्थ संप्रत्ययः अर्थसम्प्रत्ययाच्च व्यवहारः । तवेदमि न्द्रियार्थसत्रिकर्षानुत्सबमर्थज्ञानं रूपमिति वा रस इत्येवं वा भवति, रूपरमशब्दाच विषयनामधेयम् । तेन व्यपदिश्यते ज्ञानं रूपमिति जानीते रसइति जानी नामधेय शब्देन व्यपदिश्यमानं सत् शाब्दम् प्रसज्य ते अतग्राहाव्यपदेश्यमिति । यदिदमनुपयुक्त शब्दार्थसम्बन्धेऽर्थज्ञान तन्नामधेयशब्देन व्यपदिश्यते, ग्टहीतेऽपि च शब्दार्थसम्बन्धेऽस्याऽयं शब्दो नामधेर्यामति यदात सोऽर्थो ग्टह्यते तदा तत् पूर्वमादर्थ ज्ञानान' विशिष्यते तदर्थ विज्ञानं तादृगेव भवति तस्य त्वर्थ ज्ञानस्यान्यः समाख्याशब्दो नास्ति
For Private And Personal