________________
Shri Mahavir Jain Aradhana Kendra
१६०
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्याय दर्शनवात्यायनभाष्य
विज्ञातस्य वाक्यार्थस्य परिषदा प्रतिवादिना विरभिहितस्य यद
प्रत्यवारयन् किमा
प्रत्युच्चारणन्तदमन्नुभाषणं नाम निग्रहस्थानमिति श्रयं परपत्रप्रतिषेधं ब्रूयात् ॥
अविज्ञातञ्चाज्ञानम् ॥ १८ ॥
विज्ञातार्थस्य परिषदा प्रतिवादिना विरभिहितस्य यदविज्ञानन्तदज्ञानं निग्रहस्थानमिति । वायं खल्वविज्ञाय ब्रूयादिति ॥
कस्य प्रतिषेधं
उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ १६ ॥
परपक्षप्रतिषेधः पः उत्तरम् तद्यदा न प्रतिपद्यते तदा निग्टहीतो
भवति ॥
कार्य्यव्यासङ्गात् कथाविच्छेदो विक्षेपः ॥ २० ॥
यत्र कर्त्तव्यं व्यासज्य कथां व्यवच्छिनत्ति इदं मे करणीयं विद्यते तस्मिन्नवसिते कथयिष्यामीति विश्ले पो नाम निग्रहस्थानम् । एकनियहाautotri कथायां स्वयमेव कथान्तरं प्रतिपद्यत इति ॥
तानुज्ञा ॥ २१ ॥
.
स्वपक्षदोषाभ्युपगमात् परपक्षदोषप्रसङ्गो म
यः परेण चोदितं दोषं खपचेऽभ्युपगम्यानुद्धृत्य वदति भवताचे समा नो दोष इति स स्वपच्चे दोषाभ्युपगमात्परपले दोषं प्रसञ्जयन् परमतमनुजानातीति मतानुज्ञा नाम निग्रहस्थानमापद्यत इति ॥
निग्रहस्यानप्राप्तस्यानिग्रहः पर्य्यनुयोज्योपेक्ष
णम् ॥ २२ ॥
For Private And Personal