________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५ अध्याये २ आह्निकम् ।
पर्य नुयोज्यो नाम मियहोपपत्या चोदनीयस्तस्योपेक्षणम् निगहस्थान प्राप्तोऽमीत्य ननुयोगः, एतच कस्य पराजय इत्यनुयुतया परिषदा बचनीयम्, न खलु निग्रहं प्राप्तः स्वकोपीनं विष्णुयादिति ॥
अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ॥ २३॥
निग्रहस्थानलक्षणस्य मिथ्याध्यवसायादनियहस्थाने निग्टहीतोऽसीति परं अवन निरनुयोज्यानुयोगाविग्टहीतो वेदितव्य इति ॥
सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिडान्तः ॥ २४ ॥
कचिदर्थ स्य तथाभावं प्रतिज्ञाय प्रतिज्ञाताविपर्ययादनियमात् कथा प्रसञ्जयतोऽपसिद्धान्तो वेदितव्यः यथा न सदात्मानहाति न सतो विनाशो नासदात्मानं जमते नासत्पद्यत इति, सिद्धान्तमभ्युपेत्य खपच्छं व्यवस्थापयति एकप्रकतीदं व्यक्त विकाराग्यामन्वयदर्शनात् मृदवितानां परावादीनां दृष्टमेकप्रकृतित्वम् तथा चायं व्यक्तभेदः सुखदुःखमोहान्वितो दृश्यते तमात् समन्वयदर्शनात् सुखादिभिरेकमकतीदं शरीरमिति एवसनवाननुयुज्यते । अथ प्रकृतिविकार इति कथं लक्षितव्यमिति । यथावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते सा प्रकृतिः । यच्च धर्मान्तरं प्रवर्तते स विकार इति, सोऽयं प्रतिज्ञाताविपर्यासादनियमात् कथा मसञ्जयति प्रतिज्ञातं खल्लनेन नासदाविर्भवति सत् तिरोभवतीति । सदसतोस तिरोभावाविर्भावमन्तरेण न कस्यचित्पत्तिः प्रकृत्त्य परमश भवति, मदि खल्ववस्थितायाम्भविष्यति शरावादिलक्षणं धर्मान्न र मिति महत्तिर्भवति, अदिति च प्रवृत्त्य परमः, तदेता वर्माणामपि न सात् एवं प्रत्यवस्थि तो यदि सतश्चात्महानममतश्चात्मलाभमभ्युपैति, तदस्यामासिवानोनियहस्थानभवति । अथ नाभ्युपैति पक्षोऽस्य न सिद्ध्यति ।
For Private And Personal