________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१८६
५ अध्याये २ आह्निकम् । अवयवविपर्यासवचनमप्राप्तकालम् ॥ ११ ॥ प्रतिज्ञादीनामवयवानां यथालक्षणमर्थवशात् क्रमः, तलावयवदिपयामेन वचनम प्राप्तकालमसम्बन्वार्थ कालं निग्रहस्थानमिति ॥ होनमन्यतमेनाप्यवयवेन न्यूनम् ॥१२॥
प्रतिज्ञादीनामवयवानामन्यतमेनाप्यवयवेन होनं न्यनं निग्रहस्थानम्, साधनाभावे साध्यामिजिरिति ॥
हेतूदाहरणाधिकमधिकम् ॥ १३॥
एकेन कृतत्वादन्यतरस्थानर्थ क्यमिति तदेतन्द्रियमाभ्यु पग मे वेदितव्यमिति॥ शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ॥१६
अन्यत्रानुवादात् शब्दपुनरुक्तमर्थ पुनरुक्त वा, नित्यः शब्दो नित्यः शब्द इति श द पुनरुक्तम्, व्यर्थ पुनरुक्तमनित्यः शब्दो निरोधधर्मकोवान इति ॥ अनुवादे त्वपुनरुक्तं शब्दाभ्यासादर्थविशेषोपपत्तेः॥१५
यथा हेत्वपदेशात् प्रतिज्ञाया. पुनर्ब चनं निगमनमिति ॥ अर्थादापन्नस्य खशब्देन पुनर्वचनम् ॥ १६ ॥
पुनरुक्तमिति प्रकृतम्, निदर्शनम् उत्पत्तिधर्मकत्वादनित्यमित्य का अर्थादापत्रस्य योऽभिधायकः शब्दस्ते न स्वशब्देन याद नुत्पत्तिधर्मक नित्य मिति | तञ्च पुनरुतम्बेदितव्यम्, अर्थ सम्प्रत्ययार्थे शब्दप्रयोगे प्रतीतः सोऽर्थोऽर्था पत्त्येति ॥ विज्ञातस्य परिषदा विरभिहितस्याप्यनुच्चारणमननुभाषणम् ॥१७॥
For Private And Personal