________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनात्यायनभाष्ये प्रकतादर्थादप्रतिसम्बद्धार्थमर्थान्तरम् ॥ ७ ॥
यथोक्तलक्षणे पक्षप्रतिपक्षपरियहे हेतुतः माध्यसिद्धौ प्रकतायां ब यात् नित्यः शब्दोऽमर्शत्वादिति हेतः, हेतुर्नाम हिनोतेर्धातोस्तुनिप्रत्यये कदन पदम्, पदच्च नामाख्यातोपसर्गनिपाता: अभिधेयम्य क्रियान्तरयोगाद्दिशिष्यमाणरूपः शब्दो नाम, क्रियाकारकसमुदायः, कारकसह्या विशिष्ट क्रियाकालयोगाभिधायाख्यातम्. धात्वर्थमात्रञ्च कालाभिधानविशिष्टम्,योगेष्वर्थादभिद्यम, नरूपानिपाताः उपसग्ध मानाः क्रियाबद्योतका उपसर्गा इत्येवमादि, तदर्थान्तरं वेदितव्य मिति ॥
वर्णक्रमनिर्देशवन्निरर्थकम् ॥८॥
यथा नित्यः शब्दः कचटतपा: जवगडदशत्वात् भभञ्ध ढवभवदिति एवम्प्रकारं निरर्थ कम्, अभिधानाभिधेयभावानुपपत्नौ अर्थ गतेरभावाद्. धाएव क्र मेण निर्दिश्यन्त इति ॥
परिषत्प्रतिवादिम्यां घिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥६॥
यदाक्यं परिषदा प्रतिवादिना च विरभिहितमपि न विज्ञायते लिष्ट शब्दमप्रतीत प्रयोगमति तोच्चारितमित्येवमादिना कारणेन तद. विज्ञातमविज्ञातार्थमसामर्थ्य सम्बरणाय प्रय कमिति नियहस्थानमिति ॥
पौळपर्यायोगादप्रतिसम्बद्धार्थमपार्थकम् ॥ १०
यत्रानेकस्य पदस्थ वाक्यस्य वा पौर्चापर्येणान्वययोगोनास्तीत्वसम्बधार्थ त्वम् ग्टह्यते तत्ममुदायोऽर्थ थापायाद पाथै कम् । यथा दश दाडिमानि घड़पूपाः कुण्ड मजाजिनम्मलल पिण्डः । अथ रोस्कमेतत्कमार्थ: पायम् तस्याः पिता अप्रतिशीन इति ॥
For Private And Personal