________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५ अध्याये २ अादिकम् ।
द्रव्यं रूपादिभ्योऽन्निरसातुपल धिर्नोपपद्यते, अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः, गुणव्यतिरिनं द्रव्यमिति नोपपद्यते, गुणव्यतिरिकञ्च द्रव्यं रूपादिभ्यश्चार्थान्तरस्यानुपलब्धि रिति विरुध्यते व्याहन्यते न सम्भवतीति ॥
पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्यासः५
अनित्यः शब्द ऐन्द्रियकवादित्युक्ने परेब्यात् सामान्यमन्द्रियक न च अनित्य मेवं शब्दोऽप्यन्द्रियको न चानित्य इति, एवम्प्रतिषिड्ने पक्षे यदि ब यात् कः पुनराह अनित्यः पन्द इति, सोऽयं प्रतिज्ञातार्थनिङ्गवः प्रतिज्ञ सनग्रास इति ।
अविशेषोक हेतौ प्रतिषिद्धे विशेषमिच्छतोहेत्वन्तरम् ॥ ६॥
निदर्शनम् एकप्रकतोदं व्यक्तमिति प्रतिज्ञा, कमद्धे तोः एकप्रल तीनां विकाराणां परिमाणात् मत्पूर्व काणां शरावादीनां दृष्टं परिमःणम्, यावान् प्रकतेय हो भवति तावान् विकार इति, दृष्टञ्च प्रतिविकार परिमाणम्, अस्ति चेदम्परिमाणं प्रति व्यक्तम्, तदेक प्रकृतीनां विकाराणां परिमाणात्मण्य मो व्यक्तमिद मेक प्रकृतीति । अस्य व्यभिचारेण प्रत्यवस्यानम्, नाना प्रकृतीनामेकप्रकतीनाञ्च विकाराणां दृष्टं परिमाणमिति, एवं प्रत्यवस्थिते आइ एक प्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनात् सुखदुःखमोहसमन्वितं ह.दं व्यक्त परिमितं ग्टह्यते तत्र प्रकृत्यन्तररूपसमन्वयाभावे सत्ये क प्रकृतित्वमिति, तदिदम - विशेधोक्त हेतौ प्रतिषिद्ध विशेष व वतो हेवन्तरम्भवति, मति च हेत्वनरभावे पर्वस्य होतोरसाधकत्वावियहस्थानम्, हेत्वन्तरवचने सति यदि हेत्वर्थनिदर्शनो दृष्टान्न उपाहीयते नेदं व्यक्त मेक प्रकृति भवति प्रकृत्यन्नरोपादानात्, अथ नोपादोयते दृष्टान्त हेत्वर्थ स्थानिदशि तस्य साधकभावानुपपत्रानर्थ क्या तोरनिवृत्त निग्रहस्थानमिति ॥
For Private And Personal