________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१८६ न्यायदर्शनवात्स्यायनभाष्य
तानीमानि हाविंशतिधा विभज्य लक्ष्यन्ते ॥ प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥२॥
साध्यधर्म प्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिदृष्टान्नधर्म स्वदृष्टान्ते. स्यनुजानन प्रतिज्ञा जहातीति प्रतिज्ञाहानिः, निदर्शनम् ऐन्द्रियकत्वाद नित्यः शब्दो घटवदिति कते अपर आह दृष्टमैन्द्रियकत्वं सामान्ये नित्ये क मान्न तथा शब्द इति प्रत्यवस्थिते इदमाह यद्यन्द्रियकं सामान्य नित्यं कामं घटो नित्योऽस्विति स खल्वयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयनिगमनान्तमेव पच्वं जहाति पक्षं जहत् प्रतिज्ञा जहा ती त्यच्यते प्रतिज्ञा प्रयत्वात् पशखेति ॥
प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देश: प्रतिक्षान्तरम् ॥३॥
प्रतिज्ञातार्थेऽनित्यः शब्द ऐ न्द्रियकत्वात् घर वदित्यु के योऽस्य प्रतिघेधः प्रतिदृष्टान्ते न हेतव्यभिचारः सामान्यमन्द्रियकं नित्यमिति तस्मिंश्च प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्प दिति दृष्ट न्त प्रतिहटान्तयोः साधर्म्य योगे धर्मभेदात् सामान्यमै न्द्रियकं सर्वगतम् ऐन्द्रिय कम्त्व सर्च गतो घट इति धर्मविषल्मात् तदर्थ निर्देश इति माध्यसियर्थम्, कथम् यथा घटसर्वगत एवं शब्दोऽप्यसर्वगतो घट व देवानित्य इति, तत्रानित्यः शब्द इति पर्खा प्रतिज्ञा, असर्व गत इति हिती या प्रतिज्ञा प्रतिज्ञानरम्, तत्कथं नियहस्थानमिति, न प्रतिज्ञायाः साधनं प्रतिज्ञान्तरं, किन्तु हेतुदृष्टान्तौ साधनं प्रतिक्षायाः, तदेतदसायनोपादानमनर्थ कमिति आनर्धक्यान्निग्रहस्थानमिति ॥ प्रतिज्ञाहेत्वोविरोधः प्रतिज्ञाविरोध: ॥४॥
गुगए व्यतिरिक्तं द्रव्य मिति प्रतिज्ञा, रूपादितोऽर्यान्तरस्यानु पलञ्चेरिति हेतः, सोऽयं प्रतिज्ञाहेत्वाविरोधः, कथम् यदि गुणव्यतिरिक्त
For Private And Personal