________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१७६ न्यायदर्शनवाल्यायनभाष्य ___ साधर्म्यात्मंशये न संशयो वैधाटुभयथा वा संशयो ऽत्यन्तसंशयप्रसङ्गो नित्यत्वान्नाभ्युपगमाच्च सामान्य स्थाप्रतिषेधः ॥ १५ ॥
विशेषावैधादवधाय॑माणेयें पुरुष इति न स्थाणुपुरुषसाधर्म्यात् संशयोऽवकाशं लभते एवं वैवाहिशेषात्प्रयत्नानन्तरीयकत्वादवधार्थमाणे शब्दस्यानित्यत्वे नित्यानित्यसाधात् संशयोऽवकाशं न लभते, यदि वै लभेत तत: स्टाणुपुरुषमाधानुछ दादत्यन्न संशयः सात् ग्ट ह्यमाणे च विशेषे नित्यसाधयं संशयहेतुरिति नाभ्युपगम्यते न हि ग्टह्यमाणे पुरुघस्य विशेषे स्थाणुपुरुषमाधयं संशयहेतुर्भवति ॥ उभयसाधर्म्यात् प्रक्रियासिडेः प्रकरणसमः॥१६
उभयेन नित्ये न चानिदेन साधर्म्यात् पक्ष प्रतिपक्षयोः प्रतिः प्र. क्रिया, अनित्यः शब्दः प्रयत्नानन्तरीयकत्वा हटवदित्ये कः पत्तं प्रवर्तयति । हितीयश्च नित्यसाधात् एवञ्च सति प्रयत्नानन्तरीयकत्वादिति हेतर नित्य साधर्म्य णोच्यमा नेन हेतौ तदिदं प्रकरणानतिष्ठच्या प्रत्यवस्थानं प्रकरणसमः, समानञ्चैत धर्थेऽपि उभयवैधात् प्रक्रियासिद्धेः प्रकरणपम इति । अस्योत्तरम् ॥
प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानपत्ति: प्रतिपक्षोपपत्तः ॥ १७॥
उभयसाधम्यांत प्रक्रियासिद्धिबक्ता प्रतिपक्षात् प्रक्रियासिहिरुका भवति यधुभयसाधम्य तब कतरः प्रतिपक्ष इत्येवं सत्युपपन्नः प्रतिपक्षो भवति प्रतिपक्षोपपत्तेरनुपपन्नः प्रतिषेधो यतः प्रतिपक्षोपपत्तिः प्रतिधेधोपपत्तिश्चेति विप्रतिषिवमिति तत्त्वानवधारणाच्च प्रक्रियासिद्धिर्विपय॑ये प्रकरणावसानात् वत्त्वावधारणे ह्यवसितं प्रकरणं भवतीति ॥
For Private And Personal