________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५ अध्या १ वेत्राङ्गिकम् ।
अप्रज्ञातस जापार्थमिति, अथ इष्टान कारणापदेशः, किमर्थ रश्यते यदि प्रज्ञापनार्थम् प्रज्ञातो दृष्टान्तः, स खा लौकिकपरीक्षकाणां यधिवर्थे बुद्धिसाम्य' स दृष्टान्त इति तत्प्रज्ञानार्थः कारणापदेशो निरर्थक इति प्रसङ्गसमस्योत्तरम् । अथ प्रतिहष्टान्नसमस्योत्तरम् ॥
प्रतिदृष्टान्तहेतुत्वे च नाहेतुइष्टान्तः ॥ ११ ॥ प्रतिदृष्टान्नं ब्रवता न विशेषतरपदिश्यते अनेन प्रकारेण प्रति. दृष्टानः साधकः न दृष्टान्न इति एवं प्रतिदृष्टान्न हेतुत्वेनाहेदृष्टान्त इत्युपपद्यते स च कथम हेतुर्न खाद्यद्यप्रतिषिद्धः साधकः स्यादिति ॥ प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥ १२ ॥
अनित्यः शब्दः प्रयत्नानगरीयकत्वात् घटवदित्य के अपर याह प्रागुत्पत्तेरनुत्पन्चे शब्द प्रयत्नानन्तर यकत्वमनित्यत्वकारणं नास्ति तदभावानित्यत्व प्राप्तं नित्यस्य चोत्पत्तिर्नास्ति अनुत्पत्त्या प्रत्यवस्थाममनुत्पत्तिसमः अस्योत्तरम् ॥ तथाभावादुत्पन्नस्यकारणोपपत्ते कारणप्रतिषेधः।१३
वथा भावाढत्पन्नस्येति उत्पनः खल्वयं शब्द इति भवति प्रागुत्पत्तेः शब्द एव नास्ति उत्पनस्य शब्दभावात् शब्दस्य सतः प्रयत्नानन्तरीयकत्वमा नित्यकारणमुपपद्यते कारणोपपत्तेरयुक्तोऽयं दोषः प्रागुत्पत्तेः कारणाभावादिति ॥
सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधम्मात् संशयसमः ॥ १४ ॥
अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् घट दित्युक्त हेतौ संशयेन प्रत्यवतिष्ठते सति प्रयत्नानन्नरोयय त्वे अस्य वास्स निश्धेन सामान्येन सा. धर्म्यमैन्द्रियकत्वमस्ति च घटेनानियेन । अतो नित्यानित्यसाधादनिछत्तः संशय इति । असोत्तरम्॥
For Private And Personal