________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१७8
न्यायदर्शनवात्यायनभाष्ये
हेत: प्राप्य वा साध्य साधये दनाप्य वा, न बाबत्याय, पास्यामविशिष्टत्वादसाधकः। योर्विद्यमानयोः माता सन्या किं कस्य साधकं साध्यं वा। अप्राप्य साधकं न भवति नाप्राप्तः प्रदीपः प्रकाशयतीति प्रात्या मत्यवस्थान प्राप्तिसमः | अप्राप्त्या प्रत्यवस्थानमप्राप्तिसमः। अनयोरुत्तरम् ।
घटादिनिष्पत्तिदर्शनात् पौड़ने चाभिचारादप्रतिषेधः ॥८॥
उभयथा खल्वयुक्तः प्रतिषेधः, कत करणाधिकरणानि प्राप्य मृदं घटादि कार्य निष्पादयन्ति अभिचाराच्च पीडने सति दृष्टमप्राप्य साधकत्वमिति ॥
दृष्टान्तस्य करणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ॥ ६ ॥
साधनस्यापि माधनं वक्तव्यमिति प्रसङ्गे प्रत्यवस्थ नं प्रसङ्गासमः प्रवि. घेधः क्रियाहेतुगुणयोगी क्रियावान लोष्ट इति हेतु पदिश्य ते न च हेमन्तरेण मिद्विरस्तीति प्रतिदृष्टान्नेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः । क्रियावानात्मा क्रिया हेतगुणयोगात् लोटवदित्युक्त प्रतिदृष्टान्त उपादीयते क्रियाहेतगुणयुक्नमाकाशं निष्क्रियमिति कः पुनराकाशस्य क्रियाहेतुर्गुणो वायुना संयोगः संस्कारापेक्षः वायुवनसतिसंयोगवदिति, अनयोरुत्तरम् ॥
प्रदौपादानप्रसङ्गनित्तिवत्तहिनिवृत्तिः ॥ १० ॥ इदं तावदयं दृष्टो वनमर्हति अथ के प्रदीपमुपाददते किमथं वेति दिडक्षमाणदृश्यदर्शनार्थमिति । अथ प्रदीपं दिक्षमाणः प्रदीपान्तर कमानीपाददते, अन्तरेणापि मंदीपान्तरं दृश्यते प्रदीपः, तत्र प्रदीपदर्शनार्थं प्रदीपोपादानं निरर्थ कम् अथ दृष्टान्तः किमर्थ रुच्यत इति।
For Private And Personal