________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५ अध्याये १ आह्निकम् ।
दृष्टान्नधर्म माध्येन समासञ्जबुत्कर्षसमः । यदि क्रियाहेतगुणयोगालेष्टिवत् क्रियावानेवात्मा लोष्ट वदेव स्पर्श वानपि प्राप्नोति, अथ न स्पर्श. वान् लोटवत् क्रियावानपि न मानोति विपर्यवे वा विशेषो वक्रव्य इति साध्ये धर्माभावं दृष्टान्नात् प्रसजतोऽपकर्षसमः, लोष्ट: खल क्रियावानविभईष्टः काममात्मापि क्रियावान विभुरस्त विपर्य ये वा विशेषो वनव्य इति । ख्यापनीयो वण्य विपर्ययादवर्ण्यः । वावेतो साध्यदृष्टान्तधम्मों विपर्ययस्य तौ वावर्ण्य समौ भवतः, साधनधर्मयुक्त दृष्टान्ने धर्मान्नरविकल्पात् साध्यधर्म विकल्प प्रसजतो विकल्पसमः। क्रियाहेतगुणयन . किञ्चिगुरु यथा लोष्ट: किञ्चिलघु यथा वायुः एवं क्रिया हेतुगुणयुक्त किञ्चित् क्रियावत् स्यात् यथा लोष्टः किञ्चिदक्रियम् यथामा विशेषो वा वाच्य इति हेत्वाद्यवयवसामर्थ्य योगी धर्मः साध्यः । तं दृष्टान्ने प्रसजतः साध्यसमः । यदि यथा लोष्टस्तथात्मा प्राप्तस्तहि यथात्मा तथा लोष्ट इति साध्यश्चायमात्मा क्रियावानिति कामं छोटेsपि साध्यः । अथ नवं न तहि यथा लोष्टस्तथात्मा एतेषारुत्तरम् ॥
किञ्चित्माधम्मादुपसंहारंसिद्धे_धम्मादप्रतिषेधः५
अलभ्यः सिवय निङ्गवः सिद्धञ्च किञ्चित्माधर्म्याटुपमानं यथा गौस्तथा गवय इति । तत्र न लभ्यो गोगवययोधर्मविकल्प चोदयितुम् । एवं माधके धर्मे दृष्टान्नादिसामर्थ्य युक्त न लभ्यः साध्यदृष्टान्नयोधर्म विकल्पावैधात् प्रतिषेधो वनुमिति ॥
साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ ६ ॥
यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं तेनाविपरीतोऽर्थेऽतिदिश्यते प्रज्ञापनार्थ मेवं माध्यातिदेशाद्दष्टान्न उपपद्यमाने साध्यत्वमनुपपन्न मिति ॥
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या अविशिष्टत्वादप्रात्या असाधकत्वाच्च प्राप्स्यप्राप्तिसमौ ॥७॥
For Private And Personal