________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवाल्यायनभाष्ये क्रियावानात्मा द्रव्यस्य क्रियाहेतगुणयोगात् द्रव्यं लोटः क्रिया हे तगुणयुक्तः क्रियावान तथा चात्मा तस्मात् क्रियावानिति, एवमुपसंहृते परः साधयेणैव प्रत्यवतिछते निष्क्रिय आत्मा विभुनो द्रव्य स निक्रियत्वात् विभु चाकाशं निष्क्रियञ्च तथा चात्मा तम्मानिष्क्रिय इति, न चास्ति विशेषतः क्रियावत्माधर्म्यात् क्रियावता भवितव्यम् न पुनरक्रियसाधा निष्क्रियेणेति विशेषहेत्वभावात् साधर्म्यसमः प्रतिषेधो भवति, अथ वैधर्म्यममः । क्रियाहेतुगुणयको लोष्टः परिच्छिन्द्रो दृष्टो न च तथात्मा तस्मान्न लोप्टवत् क्रियावानित | न चास्ति विशेषतः । क्रियावकाधात् क्रियावता भवितव्यम् न पुनः क्रियावद्देधाद क्रियेणेति। विशेषहेत्वभावाधर्म्य . समः । वैधर्म्य ण चोपसँहारे निष्क्रियः यात्मा विभुत्वात् क्रियावद्व्यमविभ दृष्टम्, यथा लोष्टः न च तथ त्मा तम्मानिष्क्रिय इति वैधम्र्येण प्रत्यवस्थानम् निष्क्रियं द्रव्यमाकाशं क्रियाहेवगुणरहितं दृष्टम् न तथात्मा तम्मान निष्क्रिय इति न चास्ति विशेषतः, क्रियाववैधानिष्क्रियेण भवितव्यं न पुनरक्रियवैधात् क्रियायतेति। विशेषत्वभावाधर्म्य समः,क्रियावान् लोष्टः क्रियाहे वगुणयुक्तो दृष्टस्तया चात्मा तरमात् क्रियावानिति न चासि विशेषहेतः । क्रियावधानिष्क्रियो न पुनः क्रियावत्साक्षात् क्रियावानिति विशेषत्वभावात साधर्म्यसमः अनयोरुत्तरम् ॥
गोत्वाह्रोसिद्धिवत् तत्मिद्धिः ॥३॥
साधर्म्यमात्रेण वैधर्म्यमात्रेण च साध्यसाधने प्रतिज्ञायमाने स्थादव्यवस्था, सा तु धर्मविशेषे नोपपद्यते गोसाधर्म्यात् गोत्वाजाति विशेपागाः सियति न तु मास्त्रादिसम्बन्धात्, अश्वादिवैधयाहोत्वादेव न गौः सिद्यति न गुणादि भेदात् तच्चै तत्कृतव्यवस्थानमवयव प्रकरणे प्रमाणानामभिसम्बन्धाञ्चक र्थ कारित्वं समानं वाक्य इति हेत्वाभासात्रया खत्वि. यमव्यवस्थेति ॥ साध्यदृष्टान्तयोधर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यसमाः ॥४॥
For Private And Personal