________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५ अध्याये १ आङ्गिकम्।
विग्ट ह्येति विजिगीषया न तत्त्वबुभुत्मयेति । तदेतविद्या पालनार्थं न लाभपूजाख्यात्यर्थ मिति ॥ इति वात्स्यायनीये न्यायभाष्ये चतुर्थाऽध्यायस्य हितोयमाणिकम् ॥ ० ॥
समाप्तश्चायं चतुर्थोऽध्यायः ॥ ४॥
साधर्म्य वैधम्माभ्यां प्रत्यवस्थानस विकल्लाज्जातिबद्धत्वमिति संक्षे. पेण त तद्विस्तरेण विभज्य ते, ताः खल्विमाः जातयः स्थापनाहेतौ प्रयको चविंशतिः प्रतिषेधहेतवः ॥ .
साधर्मावैधोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यप्राप्ताप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्यविशेषोपपत्तुरपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः॥१॥
साधर्म्य ण प्रत्यवस्थानमविशिष्यमाणं स्थापना हेततः साधर्म्य समः अविशेषं तत्र तलोदाहरिष्यामः । एवं वैधर्म्यसमप्रभृतयोऽपि निर्वतव्याः ।
বন্ত।
साधर्मवैधाभ्यामुपसंहार तधर्मविपर्ययोपपत्तेः साधम्मावैधर्मसमौ ॥२॥
साधर्म्य णोपसंहारे साध्यधर्मविपर्ययोपपत्ते: साधर्म्य णैव प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेततः साधर्म्यसमः प्रतिषेधः । निदर्श नम्,
For Private And Personal